SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ मरुत इत्याख्याः ८ रिष्ठाः ९॥ २१४ ॥ “एए' परित्यागएए देवनिकाया, भयवं बोहिंति जिणवरिंदं तु । सव्वजगजीवहिअं,भयवं! तित्थं पवत्तेहिं॥२१५॥ M द्वारम् ॥ ___ब्रह्मलोकस्थरिष्ठप्रस्तटाष्टकृष्णराजीस्था भगवन्तं बोधयन्ति कथमित्याह-सर्वजगजीवहितं तीर्थ भगवन् ! प्रवर्त्तय ॥२१५।। गतं सम्बोधनद्वारं १ । अथ परित्यागद्वारं 'संव' संवच्छरेण होही, अभिणिक्खमणं तु जिणवरिंदाणं । तो अत्थसंपयाणं, पवत्तए पुबसूरंमि ॥२१६॥ ___ 'होही' भविष्यति । अभिनिःक्रमणं दीक्षां, ततोऽर्थसम्प्रदानं पूर्वसूर्ये पूर्वाह्न ॥ २१६ ॥ 'एगा' सयसहस्सा।सुरोदयमाईअं, दिजइ जा पायरासाओ॥ २१७॥ _ अन्यूनाः पूर्णाः, शतसहस्रा लक्षाः, सूर्योदयादि दीयते यावत्प्रातराशः शीताशनवेला ॥ २१७ ॥ 'सिंघा' सिंघाडगतिगचउक्क-चच्चरचउमुहमहापहपहेसुं । दारेसु पुरवराणं, रत्थामुहमज्झयारेसुं ॥ २१८ ॥ शृङ्गाटकं त्रिकोणं स्थानं -१, त्रिकं रथ्यात्रयमीलनं २ , चतुष्कं चतूरथ्यामीलनं +३, चत्वरं बहुरथ्यामेलः * ४, चतुर्मुखं चतुरि ५, ||महापथो राजमार्गः ६, एषु त्रिकादिषु पथिषु, रथ्यामुखं रथ्याप्रवेशः७, मध्यकारो रथ्यामध्यं | ८, एषु स्थानेषु ।।२१८।। 'वर' वरिवरिआ घोसिज्जइ, किमिच्छअं दिज्जए बहुविही। सुरअसुरदेवदाणवनरिंदमहिआण निक्खमणे॥ Jain Education Intern For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy