SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ यते, ततश्चेन्नरः प्रारब्धात की तदास्त्रीनृवेदषान्त सापटपशमय्य ततः सज्वल शुद्धाशय आदौ युगपदन्तर्मुहूर्तेन अनान् अनन्तानुबन्धिन उपशमयति, एवं सर्वत्रोपशमकालोऽन्तर्मुहूर्त ज्ञेयः, ततो दों से दर्शनमोहनीयं मिथ्यात्वमिश्रसम्यक्त्वमेदात्रिधा युगपत् , तदौपशमिकसम्यक्त्वी स्यात, स चापूर्वकरणोनिवत्तिबादरो वेत्युच्यते, ततश्चेन्नरः प्रारब्धा तदाऽनुदीर्णमपि नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यरत्यरतिभयशोकजुगुप्सारूपं षटुं, ततो नृवेदं, चेत् स्त्री तदा क्लीवनृवेदषदांते स्त्रीवेदं, चेत् क्लीबं तदास्त्रीनृवेदषट्रान्ते क्लीबवेदं, ततो द्वौ द्वौ क्रोधाद्यो एकान्तरितौ संज्वलनान्तरितौ सदृशौ सदृशमुपशमयति, कोऽर्थः अप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ युगपदुपशमय्य ततः संज्वलनक्रोधं, एवं मानमायालोमान् , तत्र संज्वलनलोभमुपशमयंत्रिधा कृत्वा द्वावंशौ युगपदुपशमय्य तृतीयांश संख्येयांशान् कृत्वा पृथक् पृथक् कालेनोपशमयन्नन्त्यांशं यावद् बादरसंपरायोऽनिवत्तिबादरो वेत्युच्यते, ततोऽत्यांशं असंख्याशान् कृत्वा समये समये तानुपशमयन् सूक्ष्मसंपरायः ॥११६ ॥ तदुक्तं । 'लोभा' लोभाणुं वेअंतो, जो खलु उवसामओवखवगोवा। सो सुहुमसंपराओ, अहखाया ऊणओ किंची ॥११७॥ ___ यः खलु उपशामक उपशमश्रेणिस्थः, क्षपकः क्षपकश्रेणिस्थो वा लोभस्य संज्वलनलोभस्याणून संख्येयतमखंडस्याऽसं-14 ख्यानि खण्डानि वेदयमानोऽनुभवन् स्यात् , सोऽन्तर्मुहूर्त यावत् सूक्ष्मसंपरायचारित्री स्यादयं च गुणैर्यथाख्यातचारित्रात् किंचिदूनः स्यात् , स चान्तर्मुहूर्त सूक्ष्मसम्परायो भूत्वोपशान्तलोभाणुर्यथाख्यातचारित्री स्यात् । आह-सम्यक्त्वाप्तौ आद्यकपायाणां क्षयोपशम उक्तोऽत्र चोपशामकस्तत्कोऽनयोर्विशेषः ? उच्यते-क्षयोपशमे दीर्णस्य क्षयोऽनुदीर्णस्य विपाकानुभव उपशमितत्वान्नास्ति, प्रदेशानुभवस्त्वस्त्येव, उपशमे तु सोऽपि नास्ति, यच्च सम्यग्दृशां अनन्तानुबन्ध्युदयो निषिद्धः सोऽनुभ Jain Education Intel For Private & Personal Use Only Talww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy