SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥ ४० ॥ Jain Education Inte च ॥ ४ ॥ इय अट्ठारसमासा काऊण तवं उवैति जिणकप्पं । गच्छं वा जिणपासे पडिवअंता पुण हवंति || ५ || तित्थयरसमीवे सेवगस्स पासे व नेव अन्नस्स । एएसिं जं चरणं परिहारविसुद्धियं तं तु ' ।। ६ ।। इदं चारित्रं पंचयामधर्मप्रतिपत्तावेव, नान्यत्र, अस्मि चारित्रे स्थिता आवश्यकं कार्यं विना न वदन्ति उत्थातुकामास्तु वदन्ति, अहमुत्थातुकामोऽस्मि, ततः परिचारास्तच्चितितं सर्वं स्वयमेव विदधति । तथा परिहारकः प्रायः कायोत्सर्गस्थ एव तिष्ठेत्, न निद्राति, नवमपूर्वतृतीयवस्त्वादिश्रुतवान् नवं नाऽधीते प्रागधीतमेव स्मरेत्, प्राणान्तेऽप्यपवादं न सेवते, तथाऽक्षिमलमपि न त्यजति, एतत् सामायिकत्रिकं, क्षायोपशमिकं । ३ । सूक्ष्माः सम्परायाः कषायाः लोभांशशेषत्वाद्यत्र तत्सूक्ष्मसंपरायं तद् द्विधा विशुद्धयमानं संक्तिश्यमानं च तत्र विशुद्धयमानं श्रेणावारोहतः । १ । संक्लिश्यमानं त्वाद्यश्रेण्याश्रयवतः । २ । तथाशब्दो गाथाभङ्गभयात्, ॥ ११४ ॥ ' तत्तो तत्तोय अहक्खायं खायं सव्वंमि जीवलोगंमि । जं चरिऊण सुविहिआ, वञ्चंतयरामरं ठाणं ॥ ११५ ॥ यथाख्यातं यथोक्तं त्रिविधत्रिविधेन सर्वसावद्यत्यागाच्छुद्धसामायिकरूपं चारित्रं, छद्मस्थवीतरागस्योपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वा स्यात्, सर्वस्मिन् मुनिजीवलोके ख्यातं प्रसिद्धं यच्चरित्वा सुष्ठु शोभनं विहितं अनुष्ठानं येषां वचंति व्रजन्ति, मरणं मारः न जरामरौ यत्र तदजरामरं स्थानं ॥ ११५ ॥ अधिकारात् श्रेण्यावाह - ' अण ' अणदंसनपुंसित्थी, वेयछक्कं च पुरुसवेयं च । दो दो एगन्तरिए, सरिसे सरीसं उवसमेइ ॥ ११६ ॥ For Private & Personal Use Only उपशम क्षपक श्रेण्यौ ॥ ॥ ४० ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy