________________
आवश्यकनिर्युक्तिदीपिका ॥
॥ ४१ ॥
Jain Education Inter
वकर्मांगीकृत्य न तु प्रदेशकर्म, न चैवं सम्यक्त्वघातः प्रदेशकर्मणो मन्दानुभावत्वात् । इहास्याः श्रेण्या आरब्धा आद्यसंहननत्रिके अप्रमत्तो यतिः स्यात्, अन्ये तु व्यवहारयन्ति [ कषायोदयात्] अविरतो देशविरतः प्रमत्तोऽपीति । एतच्छ्रेणिप्रपत्ता चेद्वद्धायुः स्यात् तदा देवायुर्वानेव नान्यः, स चेत् श्रेणिमध्यस्थः प्रशान्तमोहो वा म्रियते तदानुत्तरेष्वेवोत्पद्यते श्रेणितस् त्वनियमः नानामतित्वेन नानागतिकत्वात्, अबद्धायुस्त्वन्तर्मुहूर्त्तं उपशामकयतिर्भूत्वा पुनरुदितकषायः कार्त्स्न्येन श्रेणिप्रतिलोममावृत्याऽप्रमत्तः प्रमत्तो वा कोऽपि मिथ्यात्वी वा स्यात् ॥ ११७ ॥ तदाह 'उब '
उवसामं उवणीआ, गुणमहया जिणचरित्तसरिसंपि । पडिवायंति कसाया, किं पुण सेसे सरागत्थे ? ॥११८॥ उपशममप्युपनीता, गुणमहत्ता नरेण, तं, जिनः केवली तत्सदृशचारित्रमपि कषायाः प्रतिपातयन्ति । किं पुनः शेषान् सरागधर्मस्थानुद्दिश्योच्यते १ ॥ ११८ ॥ ' जइ '
जइ उवसंतकसाओ, लहइ अणतं पुणोऽवि पडिवायं । णहुभ वीससियव्वं, थेवेय कसायसेसंमि ॥ ११९ ॥
अनन्तमनन्तकालं संसारे प्रतिपात, स्तोकेऽपि कषायशेषे भवद्भिर्नैव विश्वसितव्यं ॥ ११९ ॥ ' अण , अणावं वणोत्रं, अग्गीथोवं कसायथोवं च । ण हु भे वीससियव्वं, थेवंपि हु तं बहुं होई ॥१२०॥ ऋणस्य स्तोकं, व्रणस्य स्तोकं, इहाद्या श्रेणिरेकभवे वारद्वयं एकजीवस्य नानाभवापेक्षया वारचतुष्कं च स्यात् ॥ १२० ॥ अथ क्षपकश्रेणिः ' अण '
For Private & Personal Use Only
उपशमक्षपक श्रेण्यौ ॥
॥ ४१ ॥
www.jainelibrary.org