________________
आवश्यक
निर्युक्तिदीपिका ॥
॥ १३ ॥
Jain Education Internat
स्वभावाऽसत्यामृषा द्वादशधा, आमन्त्रणी, यथा हे देवदत्त ! १ आज्ञापनी इदं कुरु २ याचनी भिक्षां देहि ३ पृच्छनी कथमेतत् ४ प्रज्ञापनी हिंसानिवृतो दीर्घायुः स्यात् ५ प्रत्याख्यानी याचमानस्य निषेधवचनं न दास्यामीति ६ इच्छानुलोमा साधुपार्श्व यामीति केनाप्युक्तोऽन्यः प्राह शोभनमिति ७ अनभिगृहीता बहुकार्येषु पृच्छति सति कोऽप्याह यद्रोचते तत् कुरु,
भिगृहीतार्थमभिगृ योच्यते डित्थादिवत् ८ अभिगृहीता नियतार्थावधारणे, इदं कार्यं इदं नेति, अर्थमभिगृह्य योच्यते सावा घटादिवत् ९ संशयकरणी अनेकार्थाभिधायिका सैन्धवोऽयमिति, नवकम्बलो नर इत्यादि १० व्याकृता स्पष्टाक्षरा शुकादीनां वा ११ अव्याकृता अस्पष्टार्था लल्लरवचनाद्या द्वीद्रियादीनां वा १२ ।। १९ ॥ ननु भाषा कियद् व्याप्नोति ? उच्यते, सर्व लोकं, तर्हि - ' कइ '
कहि समएहि लोगो, भासाए निरन्तरं तु होइ फुडो । लोगस्सय कइभाए, कइभाओ होइ भासा ॥ १० ॥
कतिभिः समयैः निरन्तरं, अन्तररहितं यथा स्यात् तथा, 'फुडो' स्पृष्टो व्याप्तः, तथा लोकस्य कतितमे भागे ! भाषायाः कतितमो भागः १ ॥ १० ॥ अत्रोच्यते 'चउ -
हिं समयेहिं लोगो, भासाए निरंतरं तु होइ फुडो । लोगस्स य चरिमंते, चरिमंतो होइ भासाए ॥ ११ ॥
For Private & Personal Use Only
इन्द्रियवि
षयग्रहण
युक्तिः ॥
॥ १३ ॥
www.jainelibrary.org