SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्री वीर स्योप सर्गाः॥ आवश्यक- यात्तपः कुर्यात् ।। ५.१॥ 'अह' नियुक्ति- । अह आगओ तुरंतो, देवो सक्कस्स सोअमरिसेणं। कासी यह उवसगं, मिच्छदिछी पडिनिविट्ठो॥५०२॥ दीपिका ॥ ___ तुरंतो' त्वरितः ' उवस्सग्गं'ति आर्थत्वात् सस्य द्वित्वं ।। ५०२ ॥ 'धूली' ॥१०३॥ धूली पिवीलिआओ, उदंसा चेव तह य उण्होला। विछ्य नउला सप्पा, य मूसगा चेव अट्ठमगा॥५०३॥ धूलीवृष्टया सर्वाङ्गं पूरयित्वा अर्हन्निरुच्छ्वासः कृतः १ । कीटिकाभि सासु प्रविश्य निर्गत्य चालनीकृतः २ । उदंशा वज्रतुंडा दंशाः ३ 'उण्होला' घृतपिपीलिकाः ४ वृश्चिकनकुलादयो दशन्ति स्वाम्यङ्गं भक्षन्ते च ॥ ५०३ ।। 'हत्थी' हत्थी हत्थीणिआओ, पिसायए घोररूव वग्घोय।थेरो थेरीइ सुओ, आगच्छइ पकणो य तहा॥५०४॥ हस्त्युत्पाट्य पातयेत् ( यति) पद्धयां च मर्दयेतु( यति ) विध्येत् (विध्यति) हस्तिनी शुण्डदन्ताभ्यां विध्येत् (ध्यति) मलं मुंचेत (चति) स्थविरः सिद्धार्थः स्थविरी त्रिशला मोहवाणी ब्रूतः । सूपकृत्पदो राध्नोति । पकणश्चाण्डालः पञ्जराणि कर्णादौ विलगयेत् (यति) पक्षिणो वज्रतुण्डैर्हत्वा हदंति ॥ ५०४ ॥ 'खर' खरवाय कलंकलिया, कालचकं तहेव य । पाभाइय उवसग्गे, वीसइमो होइ अणुलोमो ॥ ५०५ ।। खरवातेनोत्पाटय २ क्षिपेत (पति)कलकलिकया चक्रावर्त्तवातेन चक्रवर्द्रामितः । कालचक्रेण हस्ताग्रनखान् यावन्मनः। १ अन्यस्मात् श्रोतसोऽन्तः शरीरमनुप्रविश्यान्येन निर्यान्तीति चूर्णी हारि-वृत्तौ च. ॥१०३॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy