SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ विंशतितम उपसर्गः प्रभातविकुर्वणा ॥ ५०५ ॥ तथा ' सामा' श्री वीरसामाणिअदेवड़ि, देवोदावेइ सो विमाणगओ। भणइ य वरेह महरिसि! निप्फत्तीसग्गमोक्खाणं ५०६ IV) स्योप___सामानिकदेवीदर्शयति, विमानगतो विमानस्थः भणति च महर्षे ! स्वर्गमोक्षयोर्निष्पत्तिं घृणु। अयमनुलोमः || सर्गाः ॥ | विंशतितमः, एकरात्र्युपसर्गाः २० ॥ ५०६ ॥ ' उव' । उवहयमइविण्णाणो, ताहे वीरं बहु प्पसाहडं। ओहीए निज्झाइ, झायइ छजीवहियमेव ॥ ५०७॥ ___ देवो वीरं प्रकर्षेण साधयितुं, उपहतमतिविज्ञानः, अवधिना विभंगपर्यायेणार्हन्मनो निध्यायति । अहंस्तु षड्जीवहितमेव ध्यायति ॥ ५०७ ॥ ‘वालु' वालय पंथे तेणा, माउलपारणग तत्थ काणच्छी।तत्तोसुभोम अंजाल, सुच्छित्ताए य विडरूवं ॥५०८॥ प्रभोः प्रातः वालुकाग्रामं यातः पथि देवेन जानुदध्नी वालुका पञ्चशतस्तेनाश्च कृतास्तैर्मातुलस्वागतं इत्युपहस्यावाहि, प्रभोः वालुकाग्रामे भिक्षामटतो देवो रूपमावृत्य स्त्रीषु काणादिं ददाति । ततः एवं सुभौमग्रामे स्त्रीष्वञ्जलीः कुर्वन , सक्षेत्रनामे | विटरूपं कृत्वा कुचेष्टाः कुर्वन् लोकैरकुट्टि ॥ ५०८ ॥ ' मल' मलए पिसायरूवं, सिवरूवंहत्थिसीसए चेव। ओहसणं पडिमाए, मसाण सक्कोजवण पुच्छा ।५०९॥ मलयग्रामे देवः प्रभोः पिशाचरूपं, हस्तिशीर्षग्रामे स्त्रीदर्शने विकृतेन्द्रियशिवरूपं च कृत्वा भ्रमनकुट्टि । प्रभोरुड्डाह Jain Education intelle For Private & Personal Use Only www.janelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy