SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ स्योप आवश्यकता भावाद् ग्रामं त्यक्त्वा श्मशानप्रतिमास्थस्य 'ग्रामं न याते 'ति संगमोपहसनं । इहार्हतो विकृतलिङ्गरूपश्मशानस्थितीन्द्राय॑त्वं || श्री वीरनियुक्ति- IN दृष्ट्वा लोके शिवलिङ्गादि प्रावर्त्तत । तत्र शक्रो 'जत्ता मे जवणिज' इत्याद्यपृच्छत् ॥ ५०९ ॥ ' तोस' दीपिका ॥ तोसलिसीसरूवं, संधिच्छेओ इमोत्ति वज्झो य । मोएइइंदालिउ, तत्थ महाभूइलो नामं॥५१०॥ सगोः ॥ ॥१०४॥ ___ तोसलिसंनिवेशे बहिः प्रतिमा, सुरः क्षुल्लकरूपं कृत्वा सन्धि छिन्दन् खात्रं पातयन् बद्धोऽवग् बहिःस्थिताचार्येण प्रेषितोNIहमित्यर्हन्तं बध्वा अयं वध्य इति नीयमानं भूतिलो नामा दृष्टपूर्वीन्द्रजालिको मोचयति ।। ५१० ॥ ' मोस' मोसलि संधि सुमागह, मोएई रट्टिओ पिउवयंसो।तोसलियसत्तरज्जू, वावत्ति तोसलीमोक्खो।५११॥ ___ मोसलिसंनिवेशे क्षुल्ले सन्धीन शोधयति जनपृष्टे च मद्धर्माचार्यस्य रात्रौ खात्रं ददतो मा कण्टका भज्यन्तामिति च वदत्यर्हन्बद्धः सुमागधनामा राष्ट्रिकः पितृवयस्यो मोचयत्येवं तौसलिग्रामे बध्वा तौसलिक्षत्रियेण सप्तरज्जूनां व्यापत्ती त्रुटौ नायं चौर इति मोक्षः ॥ ५११ ॥ 'सिद्ध' | सिद्धत्थपुरे तेणेत्ति कोसिओ आसवाणिओ मोक्खो। वयगाम हिंडऽणेसण, बिइयदिणे बेइ वंसतो।५१२॥ __प्राग्वत् स्तेन इति बद्धं प्रभुं दृष्टपूर्वोऽश्ववणिकौशिकोऽमोचयत् मोक्षं, परं सर्वत्र पश्चात् क्षुल्लादर्शने अर्हतो देवोपसर्गे जाते पण्मासा जाताः। देवो गतो भविष्यतीत्यर्हन द्वितीयदिने बजग्रामे गोकुले हिण्डमानो देवमनेषणां कुर्वन्तं ज्ञात्वा निवृत्तो बहिः प्रतिमां स्थितः । देवश्चोपशान्तो ब्रूते ॥ ५१२ ॥ 'वच' ॥१०४॥ Jain Education Intern For Private & Personal Use Only |www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy