SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ वच्चह हिंडह न करेमि, किंचि इच्छा न किंचि वत्तव्यो। तत्थेव वच्छवाली, थेरी परमन्नवसुहारा॥५१३॥ || श्री वीरब्रजत ग्रामं हिण्डध्वं भिक्षायां, अर्हन्नाह-भो देव ! इच्छया यामि नाहं किश्चिद्वक्तव्यः, तत्रैव ग्रामे द्वितीयेऽह्नि स्थविरा स्योपवत्सपालिका पर्युषितपरमान्नं ददौ ॥ ५१३ ॥ 'छम्मा' | सर्गाः॥ छम्मासे अणुबद्धं, देवो कासीय सो उ उवसग्गं । दट्टण वयग्गामे, वंदिय वीरं पडिनियत्तो ॥५१४॥ 1 उपसर्गमनेषणां च सोऽभव्यदेवोऽनुबद्धं सततं ब्रजग्रामे वीरमचलितपरिणामं दृष्ट्वा ॥ ५१३ ॥ इतश्च सौधर्मे कल्पे सर्वे | देवास्तद्दिनं यावदुद्विग्नमनसोऽभूवन ' देवो' देवो चु(ठि)ओ महिडिओ, वरमंदरचूलियाइ सिहरंमि। परिवारिउ सुरवहर्हि,आउंमिसागरे सेसे ॥५१५ । ___ इन्द्रेण निर्विषयः कृतः स देवो महर्द्धिरिन्द्रसामानिको देवलोकाच्युतो भ्रष्टः मन्दरचूलायां यानैर्विमानैरेत्य वधूभिः | N] परिवारितः स्थितः । तदा तस्यायुरतरोपमं शेषमभूत । तद्धक्तसुराः शक्रनिषिद्धाः स्वर्गे एवास्थुः ॥ ५१५ ॥'आल' IN आलभियाए हरि विज्जू,जिणस्स भत्तिए वंदओएइ।भगवं पियपुच्छा, जिय उवसग्गत्ति थेवमवसेसं आलंभिकायां हरिविद्युत्कुमारेन्द्रः प्रियं पृच्छेत् (च्छति)। जिता उपसर्गाः स्तोकमेव शेषमिति वदेत्(दति) ॥५१६॥ 'हरि' । हरिसह सेयवियाए, सावत्थी खंदपडिम सक्को य। ओयरिउं पडिमाए, लोगो आउटिओ वंदे ॥५१७॥ श्वेताम्ब्यां हरिस्सहो विद्युत्कुमारेन्द्रः प्रियप्रष्टा, श्रावस्त्यां शक्रो लोकसाक्षिकं स्कन्दप्रतिमां प्रभुं नामयति ॥५१७॥ 'कोसं' Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy