________________
आवश्यक
निर्युक्तिदीपिका ||
॥१०५॥
Jain Education Inter
कोसंबी चंदसूरोयरणं, वाणारसीय सक्को उ। रायगिहे ईसाणो, महिला जणओ य धरणो य ॥ ५९८ ॥ सविमानचन्द्रसूर्यावतरणं प्रियपृच्छायै । एवं वाराणस्यां शक्रः, मिथिलायां जनको राद धरणेन्द्रश्च प्रियं पृच्छतः, तत्र एकादशवर्षाश्चतुर्मासतप इति चूर्णो ॥ ५१८ || ' वेसा ' वेसालि भूयंणदो, चमरुपाओ य सुंसुमारपुरे । भोगपुरि सिंदकंदग, माहिंदो खत्तिओ कुणति ॥ ५१९ ॥
'वेसालि भूयाणंदो चमरुप्पाओ य सुसुमारपुरे' इति चूर्णौ, वृत्तौ तु 'वेसालवासभूयाणंदो चमरो सुसुमारे पुरे' । वैशाल्यां एकादशवर्षा जाताः भूतानन्दो नागेन्द्रः प्रियप्रष्टा, चमरः स्वशीर्षोर्ध्वस्थशक्रसिंहासनपातनाय सौधर्मे गतः शक्रवज्रत्रस्तः सुसुमारे पुरे प्रतिमास्थार्हत्पादयोर्निलीनः । भोगपुरे सिंदी खर्जूरी तत्कण्टकेन माहेन्द्रः क्षत्रियः पीडां करोति ॥ ५१९ || 'वार' वारण सणकुमारे, नंदीगामे पिउसहा वंदे । मंढियगामे गोवो, वित्तासणयं च देविंदो ॥ ५२० ॥ सनत्कुमारेन्द्रेण तस्य वारणं, नन्दिग्रामे नन्दः पितृसखा वन्दते, मेण्टिकग्रामे प्राग्वगोपो रज्जुना घ्नन् शक्रेण वित्रासितः ।। ५२० ।। ' को ' ' तच्चा
1
कोसंबीए सयाणीओ, पोसबहुल पाडिवई । चाउम्मास मिगावई, विजयसुगुत्तो य नंदा य ॥ ५२० ॥ तच्चावाई चंपा, दहिवाहण वसुमई विजयनामा। धणवह मूला लोयण, संपुल दाणे य पव्वज्जा ॥ ५२१ ॥ पोषवदि प्रतिपदिदिने प्रभोरमिग्रहः, द्रव्यतः कुल्माषान् सूपकोणे, क्षेत्रतो देहल्या आरत एकं पादं कृत्वा एकं च परतः,
For Private & Personal Use Only
श्री वीरस्योप
सर्गाः ॥
॥१०५॥
www.jainelibrary.org