SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ | श्री वीर सर्गाः॥ भद्रां प्रतिमामहि प्राच्यां निश्यपाच्या द्वितीयेऽह्नि प्रतीच्यां निश्युदीच्यामेवं चत्वारि यामचतुष्कानि एवमुपवासद्वयं, ततोऽपारित एव महाभद्रां चतुर्दिवहोरात्रं, एवमष्ट यामचतुष्कानि उपवासचतुष्कं, ततोऽपारित एव सर्वतोभद्रां दशदिक्षु प्रत्येकमहोरात्रं विंशतिर्यामचतुष्कानि उपवासदशकं चक्रे परमोधोदिशोः स्वर्दिग्द्रव्याणि दध्यौ । पारणे आनन्दगृहे बहुला दासी शीतलानमुज्झंत्यदात, दिव्यानि ॥ ४९७ ॥ 'दृढ' दृढभूमीए बहिआ, पेढालं नाम होइ उज्जाणं । पोलास चेइयंमि, द्विएगराईमहापडिमं ॥ ४९८ ॥ ___ दृढभूम्यां बहुम्लेच्छायां पेढालोद्याने पोलासचैत्येऽष्टमेनान्त्यनिश्येकरात्रिकी प्रतिमां स्थितस्तस्यां निर्निमेषोऽचित्तपुद्गलेषु दत्तदृष्टिरीपन्नम्रकायश्चाभृत् ॥ ४९८ ॥ 'सक्को' सक्को अदेवराया, सभागओभणइ हरिसिओ वयणं । तिण्णिवि लोग समत्था, जिणवीरमणं न चालेउं त्रयोऽपि लोका असमर्था जिनवीरमनचालयितुं ॥ ४९९ ॥' सोह' सोहम्मकप्पवासी, देवो सक्कस्स सोअमरिसेणं । सामाणिअसंगमओ, बेइ सुरिंदं पडिनिविट्ठो॥५०॥ ___ शक्रस्य सामानिकः सङ्गमः सुरेन्द्रं ब्रूते, प्रतिनिविष्टः प्रत्यनीकः ॥ ५०० ।। ' तेल्लो' तेल्लोकं असमत्थंति, पेहए तस्स चालणं काउं । अज्जेव पासह इमं, मम वसगं भट्ठजोगतवं ॥५०१॥ एतस्य अद्यैव इमं भगवन्तं भ्रष्टयोगतपसं मम वशगं पश्यत । इन्द्रेण स न निषिद्धो यतो मा जानीयात् स्वामी पराश्र Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy