________________
आवश्यक
निर्युक्ति
दीपिका ||
॥१०२॥
Jain Education Intern
नवा, किं ना स्त्री वा इति वास्त्रयं वदति गोशाले कोपनं कृत्वा प्रद्विष्टस्तेजोलेश्याममुञ्चदश्च शीतलेश्यां तत्र तेजोश्या जम्बूद्वीपं अन्तर्वेष्टयति शीतलेश्या तां परिवेष्टयति तया सा विध्याति तदा गोशालेन पृष्टोऽर्हन् जगौ - आतापनापरस्य सदा पष्ठतपसा सनखकुल्मापपिंडिकया एकेनोष्णोदकेन चुलकेन च पारयतः षण्मासे तेजोलेश्योत्पद्यते । पुनः सिद्धार्थपुरं यातो गोशालस्य तिलस्तम्बपृच्छायामर्हता निष्पत्तियुक्ता युक्तायां (प्रोक्तनिष्पत्तियुक्तायां ) नियतेर्ग्रहणं । ततः स पृथग्भूतोऽर्हदुक्तयुक्त्या श्रावस्त्यां कुम्भकुच्छालायां स्थितस्तेजोलेश्यामसाधयत् अष्टाङ्गनिमित्तं चाशिक्षिष्ट ततो जिनो जिनप्रलापी विजहार ।। ४९४ || ' वेसा '
सालीए पडिमं, डिंभमुणिउत्ति तत्थ गणराया । पूएइ संखनामो चित्तो नावाए भगिनिसुओ ॥४९५ ॥
वैशाल्यां प्रतिमास्थं प्रभुं सिद्धार्थ मित्रं शंखो गणराज आर्चयत् । तद्भागिनेयश्चित्रो नावा व्रजन् गण्डिकानद्यां तरीपण्यमिच्छद्भिर्धृतं विमोच्यार्चत् ॥ ४९५ ॥ ' वाणि ' वाणियगामायावण, आनंदो ओहि परीसह सहिति । सावत्थीए वासं, चित्ततवो साणुलट्ठि बहिं । ४९६
,
वाणियग्रामे आनन्दः श्राद्धः षष्टैरातापयन् जातावधिः प्रभुं ज्ञात्वा वन्दित्वाऽहो परीपहसह ! इयता कालेन केवलमुत्पत्स्यते इति जगौ । श्रावस्त्यां दशमवर्षाश्चित्रं तपः ततः सानुलष्टिकग्रामवहिः स्थित्वा ॥ ४९६ || ' पडि पडिमा भद्द महाभद्द, सव्वओभद्द पढमिआ चउरो । अट्ठयवीसाणंदे, बहुलिय तह उज्झिए दिव्वा ४९७
For Private & Personal Use Only
श्री वीर
स्योप
सर्गाः ॥
| ॥१०२॥
www.jainelibrary.org