SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ तैः क्रुद्धः गोशालो बध्वा वंश्यां क्षिप्तोऽन्योंचितो जिनस्योपशमेन, राजगृहे चतुर्मासिकतपसाऽष्टमवर्षाः वज्रभूम्यामनार्येषु | श्री वीरबहूपसर्गा हीलादयो यथोपधानश्रुतेः ॥ ४९२ ॥ ' अनि ' स्योपN अनिअयवासं सिद्धत्थपुरं, तिलत्थंव पुच्छ निप्फत्ती। उप्पाडेइ अणजो, गोसालो वास बहुलाए ।४९३॥ | सर्गाः ॥ ____ नवमवर्षावासो वज्रभूमावुपाश्रयाभावादनियतोऽभूत् । ततः सिद्धार्थपुरं गतस्ततः कूर्मग्रामं यातो गोशालेन तिलस्तम्बो निष्पत्स्यते न वेति पृच्छायां अर्हता एते सप्ततिलपुष्पजीवा मृत्वा एकशम्ब्यां तिला भविष्यन्तीति निष्पत्तिरुक्ता । अनार्योsसाधुर्गोशालस्तमुत्पाटयत्यासन्नसुरैर्वषः कृतः, बहुलया गवा खुरेण निक्षिप्तो निष्पन्नः, पुनर्वलता कियद्भिर्दिनैदृष्टास्तत्र तावन्त | स्तिलाः । ततो नियतिर्दृढीकृता ।। ४९३ ॥ 'मग' | मगहा गोब्बरगामो, गोसंखी वेसियाण पाणामा। कुम्मग्गा मायावण, गोसाले गोवण पउटे ॥४९४॥ a मगधेषु राजगृहचम्पयोरन्तरा गोबरग्रामे गोशङ्खयाख्याभीरेशस्तेनासन्नभग्नग्रामा बहिरपत्यं दृष्ट्वाऽपुत्रत्वाद् गृहीतं वर्द्वितं च। तन्माता चम्पायां चौरैविक्रीता वेश्या जाता गोशखीसुतो यौवने घृतं लात्वा चम्पापुर्यां गतो मातरं वेश्यामिति गच्छन्नन्तरा विलिप्तपादेन वत्सं पस्पर्श । कुलदेवताकृतसानिध्याद्वत्सो मातरं गां वक्ति अम्ब ! एष लिप्तपदा स्पृशति, सोचे एष मातरं याति अस्य पापं किमुच्यते, ततः स वेश्यां पृष्टा अम्बां ज्ञात्वा विमोच्य वैश्यायनाख्यः प्राणामीं दीक्षां लात्वा कूर्मग्रामे आतपयन् जटातः सूर्यतापायुकाः पतंतीर्दयया शिरसि क्षिपन् यूकाशय्यातरोऽयं किं दीक्षितो Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy