SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥१०१॥ Jain Education Interna आलभिकापुर्यां सप्तमवर्षाः चतुर्मास्तपः कुण्डकसंनिवेशे प्रभोर्विष्णुदेवकुले कोणे प्रतिमा, गोशालो विष्णोः पराङ्मुखः yat मुखे कृत्वा स्थितो लोकैरकुट्टि | मर्द्दनग्रामे बलचैत्ये गोशालो बलमुखमूले सागारिकं कृत्वाऽस्थात् । द्वयोरपि स्थानयोगौशालो ' मुणित्ति ' मुक्तः ।। ४८९ ।। ' बहु ' बहुसालगसालवणे, कडपूअण पडिम विग्घणोवसमे । लोहग्गलंमि चारिय, जिअसत्तू उप्पले मोक्खो ॥ शालग्रामे शालव कटपूतनाव्यन्तर्या प्रतिमायां शीतेन 'विग्धणं' विघ्नकरणं, उपशमेऽर्चा | लोहार्गलेऽर्हगोशालौ जितशत्रुराजेन चारिकाविति बद्धौ । अस्थिग्रामागतेनोत्पलेन मोक्षः ॥ ४९० ॥ ' तत्तो ' तत्तोय पुरिमताले, वग्गुर ईसाण अच्चए पडिमा । मल्ली जिणायण पडिमा, उष्णाए वंसि बहुगोट्ठी । ४९९१ | पुरिमताले शकटमुखस्य पुरस्य चान्तरा प्रभुं प्रतिमास्थितं ईशानेन्द्रोऽर्चति । स च वग्गुरश्रेष्ठिनं मिथ्या प्रा श्री मलिपूजातः पुत्राप्त्योद्धृतमल्लिजिनायतनं श्राद्धीभूतं प्रतिमार्चाय यान्तमहो साक्षाजिनं न पूजयसि प्रतिमां त्वर्चसि, एष श्रीवीर जिन इत्यूचे स मिथ्यादुः कृतं कृत्वा क्षामयित्वा महिमानं चक्रे । प्रभोरुन के संनिवेशे गच्छतः पथि गोशालो raat दन्तुरौ हसन् गोठ्या समवायेन बध्वा वंश्यां क्षिप्तो विभौ प्रतीक्षमाणेऽस्य भक्तः इति मुक्तः || ४९१ || 'गोभूमि' गोभूमि वज्जलाढे, गोवकोवे य वंसि जिणुवसमे। रायगिहऽट्टमवासा, वज्जभूमी बहुवसग्गा ॥ ४९२ ॥ प्रभौ गोभूमौ गोचरस्थाने याति गोशालो गोपानाह - भो वज्रलाढाः ! एषोऽध्वा क्कयाति ? वज्रलाढा म्लेच्छा उच्यन्ते । For Private & Personal Use Only श्री वीरस्योप सर्गाः ॥ ॥१०१॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy