________________
स्योप
चारिकाविति बद्धौ । पार्थापत्यविजयाप्रगल्भभ्यां परिव्राजिकाभ्यां मोचितौ । गोशालो यूयं बहूपसर्गास्ततः प्रत्येकमिति श्री वीरपृथग्यानस्मि ॥ ४८५ ॥ तेणे' | तेणेहि पहे गहिओ, गोसालो माउलोत्ति वाहणया ।भगवं वेसालीए, कम्मार घणेण देविंदो ॥४८६॥ || सर्गाः ।।
अन्यस्मिन् पथि व्रजन गोशालः स्तेनैर्मातुल इति हसित्वा वाहितो दध्यौ प्रभुपार्श्वे कोऽपि मोचयेद्भोज्यं चेति प्रभु द्रष्टुं लनः भगवान् वेशाल्यां कर्मकरशालायां प्रतिमयाऽस्थात कर्मकरोऽयस्कारः षण्मासरोगान्मुक्तः सन् सोपकरणस्तत्रायातोऽशकुनमिति घनेन हन्तुमद्यत देवेन्द्र एत्य तं तदीयघनेनैवाहत् ॥ ४८६ ॥ ' गामा' गामाग बिहेलग, जक्ख तावसी उवसामावसाण थुई। छद्रेण सालिसीसे, विसुज्झमाणस्स लोगोही ॥
ग्रामाकसंनिवेशे बिभीतकोद्याने यक्षः प्रभुमपूजयत् शालिशीर्षग्रामे त्रिपृष्ठभवाऽसत्कृता राज्ञी कालेन व्यन्तरी जाता तापसीरूपं कृत्वा जलार्द्रजटाभिः प्रभुं सिञ्चती वायुनाऽवीजयत, यद्यन्योऽभविष्यत्तदाऽस्फुटिष्यत । प्रभोः परिणामेन विशुद्धमानस्य षष्ठेन लोकावधिरभूत् पूर्व तु पूर्वदेवभवमात्रोऽभूत् , सा राज्यवसाने उपशमात् स्तुति चक्रे ॥ ४८७ ॥ 'पुण' पुणरवि भद्दिअनगरे, तवं विचित्तं च छट्ठवासंमि । मगहाए निरुवसगं, मुणि उउबद्धमि विहरित्था ॥ ___पष्टवर्षासु चतुर्मासतपः अभिग्रहैविचित्रं, पण्मासैर्गोशालोऽमिलत् । मगधेषु ऋतुबद्धे काले व्यहार्षीत् ॥ ४८८ ॥ 'आल' आलभिआए वासं, कुंडागेतह देउले पराहुत्तो।मद्दण देउलसारिअ, मुहमूले दोसुवि मुणित्ति ॥४८९॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org