________________
आवश्यक
निर्युक्तिदीपिका ।।
॥१००॥
Jain Education Intern
चोराकसंनिवेशे प्रतिमा, तत्र चौरभीः, गोशाले क्वापि मण्डपे निष्पद्यमानं गोष्ठिकभोज्यं पुनः पुनः छन्नं पश्यति चौर इति दण्डादिवधने प्रभोस्तेजसा मण्डपो दह्यतामिति ध्यापना। कलंबुकासंनिवेशे मेघः कालहस्ती च बन्धू, कालहस्ती मार्गे - गोशाला वीक्ष्योपसर्गान् कृत्वा बध्वा मेघस्य प्रैषीत् । तेनार्हन् कुण्डग्रामे दृष्ट इत्याचि ॥ ४८२ ॥ ' लाढ ' लाढेसु य उवसग्गा, घोरा पुण्णाकलसा य दो तेणा । वज्जहया सक्केणं, भद्दिअ वासासु चउमासं ॥४८३॥
ततोऽर्हन् बहुकर्मक्षयाय लाढादेशं गतस्तेषु 'लाढेषु'अनार्यदेशेषूपसर्गा हीलाश्च मोचनादयो घोरा जाता यथाऽचाराने उपधानश्रुताध्ययने । पूर्णकलशाख्यौ ग्रामान्तराद् द्वौ स्तेनाव शकुनमित्याकृष्टासी शक्रेण हतौ । भद्रिकापुरि पञ्चमवर्षाश्चतुर्मास तपः
॥ ४८३ ॥ ' कय
कयलिसमागम भोयण, मंखलि दहिकूर भगवओ पडिमा । जंबूसंडे गोट्ठी य, भोयणं भगवओ पडिमा ॥ कद लिसमागमप्रामे प्रतिमा, मङ्खलिसुतस्य दधिकरभोजनं । जंबूखण्डग्रामे गोष्ठिकानां ह्रासिकानां भोजनं क्षीरकररूपं गोशालस्यात् ॥ ४८४ ।। ' तंत्रा
तंबा नंदसेो, पडिमा आरक्खि वहण भय डहणं । कूविय चारिय मोक्खे, विजय पगब्भाय पत्ते ॥ तंबाकसंनिवेशे नन्दिषेणाचार्यों बहिः प्रतिमास्थ आरक्षकैश्चौरोऽयमिति भल्लेन वधनं कृतं इत्यादि सर्वं मुनिचन्द्रवत् ज्ञेयं । देवोद्योताद्गोशालेन किमग्निदहनमिति भयात् पृष्टे सिद्धार्थाद् वृत्तान्तं ज्ञात्वा तत्साधवो जागरिताः । कूपिकासंनिवेशे प्रभुगोशालौ
For Private & Personal Use Only
श्री वीर
स्योप
सर्गाः ।
1180011
www.jainelibrary.org