________________
देवकुले प्रतिमां स्थितः, ते च सभार्या जागरणे गायन्ति गोशालो हसंस्तैर्निष्कासितः । 'वरिसत्ति' तदा वर्षति मेघे देवाचा- श्री वीरर्यभक्त इत्यन्तरानीतः॥ ४७९ ॥ 'साव'
स्योपसावत्थी सिरिभद्दा, निंदूपिउदत्त पयस सिवदत्ते । दारगणी नखवालो, हलिद पडिमाऽगणी पहिआ ४८०- सगाः । भ प्रभोः श्रावस्त्यां बहिः प्रतिमा, गोशालस्याऽद्य त्वया मर्त्यमांसं भक्ष्यमिति सिद्धार्थोक्ते उत्तमकुलान्येवाटतः पितृदत्ताख्यभार्या निंदरजीवद्वत्सा श्रीभद्राऽपत्य जीवनाय शिवदत्तनैमित्तिकोत्या मृतगर्भपायसं दत्वा मा ज्ञात्वा स शपेदिति द्वारं च परावर्त्तयत । स च भुक्त्वा असत्यवाक् त्वमिति सिद्धार्थ वदंस्तदुक्त्या वान्ते नखान् वालान् दृष्ट्वा तद्हमनाप्नुवन् प्रभोस्तपसा तद्दह्यतामित्यूचेऽग्निस्तं पाटकमेवादहत् । हरिद्रुकग्रामे हरिद्रुकढुतले प्रतिमास्थाईत्पादौ पथिककृताग्निना दग्धौ, IN गोशालोऽग्नि वीक्ष्य नष्टः ॥ ४८० ॥ ' तत्तो' तत्तो य णंगलाए, डिंभ मुणी अच्छिकड्ढणं चेव।आवत्ते मुहतासे, मुणिओत्ति अबाहि बलदेवो॥४८१॥
नंगलाग्रामेऽर्हन् विष्णुचैत्ये प्रतिमां स्थितः, गोशालो डिम्भानक्षी कृष्ट्वा 'मुणि 'त्ति पिशाचवद्भीपयंस्तत्पितृभिः कुट्टित्वा देवाचार्यदास इत्यमोचि । आवर्तग्रामे बलचैत्ये प्रतिमां स्थितः, गोशालेन मुखं विकृत्य बालांस्त्रासयन् पितृभिर्धतो। | 'मुणिओत्ति' पिशाचोऽयं तिष्ठत्वेतत् प्रभुं हन्म इति बाहायां धृतोऽर्हन् बलमत्तौ हलमुत्पाद्योत्थितायां मुक्तः॥४८१॥ 'चोरा'
चोरा मंडव भोजं, गोसालो वहण तेय झामणया। मेहोय कालहत्थी, कलंबुयाए उ उवसग्गा ॥४८२॥
Jain Education Internationa
For Private & Personal use only
www.jainelibrary.org