SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्री वीर स्योपसर्गाः। आवश्यक दासी रेमे निर्यान्ती दासी स्पृशन् गोशालः सिंहेन कुट्टितः प्रभुं जगौ अहं कुट्टितो भवद्भिर्न रक्षितः सिद्धार्थनोचे मैवं कुर्याः। नियुक्ति-IN एवं पात्रालके संनिवेशे स्कन्दे दन्तिलदासी रन्त्वा निःसृते हसन्नकुट्टि । ४७७ ॥ 'मुणि' दीपिका मुणिचंद कुमाराए, कूवणय चंपरमणिजउज्जाणे। चोराय चारि अगडे, सोमजयंती उवसमेइ ॥४७८॥ ॥९९॥ __ प्रभोः कुमारसंनिवेशे चंपरमणीयोद्याने प्रतिमा । इतः श्रीपार्श्वशिष्यो बहुमुनियुतो मुनिचन्द्राचार्यः कूपनयकुम्भकारशा- | लायां तस्थौ । तत्साध्न दृष्ट्वा गोशालः प्राह के यूयं ? तैरुक्तं निग्रन्था वयं, ततः पुनराह व यूयं क्व च ममाचार्यस्तैरूचे यादृक् त्वं तादृक् ते धर्माचार्यों भविष्यति, ततो रुष्टेनोक्तं मद्रुतपसा दह्यतां युष्मदसतिः । तैरुक्तं न भयं नः, ततो गत्वा सर्व प्रभोरुक्तं, सिद्धार्थोऽवक नैते साधवो दह्यन्ते । रात्रौ मुनिचन्द्राचार्यों जिनकल्पपरिकर्मार्थ निशि बहिः प्रतिमास्थः कुलालेन चौरधिया गले गृहीतोऽवधिज्ञानमुत्पन्नं, देवोऽभूत् । चूर्णी तु मुक्तिं गत इति । व्यन्तरेमहः कृतः । गोशाल उद्योतं वीक्ष्यैषां वसतिर्दह्यत इति प्रभुं वदन् सिद्धार्थाद् ज्ञातोदंतस्तत्रायातः गन्धोदकवृष्टिं पुष्पवृष्टिं वीक्ष्य विशेषतो हृष्टः तत्साधून भवद्गुरुर्विपन्नो यूयं निश्चिन्ताः सुप्ता इति निर्भत्स्याजागरयत्। चौरासंनिवेशे चारिकौ हेरिकावेतावित्यादि, गोशालेऽगडे क्षिप्यमाने सोमाजयन्त्यौ उत्पलभगिन्यौ उत्पलवत्परिबाड्भूते गोशालं मोचयित्वाऽर्हदुपसर्गमुपशमयतः ॥ ४७८ ॥ 'पिट्ठी' पिट्टीचंपा वासं तत्थ चउम्मासिएण खमणेणं। कयंगल देउलवरिसे, दरिद्दथेरा य गोसालो ॥४७९॥ पृष्ठिचम्पायां चतुर्थवर्षारात्रम् मुनिर्ज्ञानी चतुर्मासिकक्षपणेन ततः कृतांगले संनिवेशे दरिद्राख्याः पाखण्डाः स्थविरास्त ॥९९॥ For Private & Personal Use Only Jain Education Intern www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy