________________
यत्राधिष्ठात्री स्त्री सा विद्याभिहिता। यत्र पुरुषोऽधिष्ठाता स मत्रः। तयोविद्यामन्त्रयोरयं विशेषः॥९२५॥ 'विज्जा' विजाणचकवट्टी, विजासिद्धो स जस्स वेगावि। सिज्झिज महाविजा, विज्जासिद्धऽजखउडुब ॥९२६॥ निक्षेपाः॥
विद्यानां सर्वासां चक्रवर्ती अधिपः स विद्यासिद्धः, यस्य चैका महाविद्या सिद्धयेत् स विद्यासिद्धः आर्यखपुटसरिवत् । यथा | स गुडशस्त्रपुरे साधुद्वेषियक्षमूत्तीनमयित्वा पाषाणकुण्डयादिसार्थेऽचालयत् बौद्धांडकानि बुद्धदेवांश्चावन्दयत् ॥९२६।। 'साही' | साहीणसवमंतो, बहुमंतो वा पहाणमंतो वा । नेओ स मंतसिद्धो, थंभागरिसुव्ब साइसओ ॥९२७॥ | ___ स्वाधीनसर्व प्रधानैकमन्त्रो वा ज्ञेयः। स मन्त्रसिद्धः स्तम्भाकर्ष इव । क्वापि राज्ञा साध्वी धृता, ततो मत्रसिद्धसाधुना राजसभादिस्तम्भा व्योम्न्युत्पाद्य खडखडायिता राज्ञा भीतेन मुक्ता ।। ९२७ ॥ ' सवे' सत्वेवि दवजोगा, परमच्छेयरफलाऽहवेगोऽवि। जस्सेह हुज सिद्धो, स जोगसिद्धो जहा समिओ॥९२८॥
द्रव्ययोगाचूर्णानि परमाश्चर्यफलाः, अथवैकोऽपि योगः। समितमरिर्वहन्त्या नद्याः कूलद्वयं चूर्णेन संमील्य तवं गतः, ब्रह्मद्वीपवासितापसा बोधिताः ॥ ९२८ ॥ 'आग' a आगमसिद्धो सवंगपारओ, गोअमुव गुणरासी। पउरत्थो अस्थपरो व, मम्मणो अत्थसिद्धति ॥९२९॥ ___ प्रचुरार्थः प्रचुरद्रव्यार्थपरो द्रव्यस्तत्परो वार्थसिद्ध इत्युक्तो यथा मम्मणः । तेन निजोपार्जितस्वेन कोटिमूल्यरत्नानां । वृषौ कृतौ ॥ ९२९ ॥ ' जो नि'
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org