SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ बावश्यक- नियुक्तिदीपिका ॥ चतुर्विधा बुद्धिः॥ ॥१७७|| जो निञ्चसिद्धजत्तो, लद्धवरो जो व तुंडियाइव। सो किर जत्तासिद्धोऽभिप्पाओ बुद्धिपज्जाओ ॥९३०॥ ___ नित्यं सिद्धा जलस्थलयात्रा यस्य, यश्च तुण्डिकादिवल्लब्धवरः । यश्च द्वादशवारानब्धि तीर्खा प्राप्तार्थ एति सोऽपि यात्रासिद्धः। तुण्डिको वणिग् लक्षवारान् पोते भग्नेऽवक् 'जले नष्टं जले एवाप्यते,' अब्धिदेवस्तुष्टो वरमदाद्यस्त्वन्नाम्नाब्धौ चटेत्सो विघ्नं मैतु । अभिप्रायो बुद्धेः पर्यायः ॥ ९३० ।। ततः 'विउ' विउला विमला सुहुमा, जस्स मई जो चउबिहाए वा। बुद्धीए संपन्नो, स बुद्धिसिद्धो इमासा य ॥९३१॥ विपुला पदानुसारिणी विमलाऽसंशयाऽविपर्यया च । सूक्ष्मा दुर्बोधार्थबोधसमर्था यस्य मतिः स्यात् स बुद्धिसिद्धः यद्वा चतुर्विधयोत्पत्तिक्यादिबुद्ध्या सम्पनो युक्तः स्याच्चतुर्दा, बुद्धिस्त्वियं ॥ ९३१ ॥ ' उप्प' उत्पत्तिओ वेणइआ, कम्मियों पारिणामिओं । बुद्धी चउबिहा वुत्ता, पंचमा नोवलब्भए ॥९३२॥ शास्त्राद्यपेक्षां विना उत्पत्तिरेव हेतुर्यस्याः सा औत्पातिकी १ गुरुशुश्रूषादिविनयोत्था वैनयिकी २ कर्मणोऽभ्यासाजाता कर्मजा ३ परिणामः सुदीर्घश्रेयोविमर्शस्तत्र भवा पारिणामिकी ४ ॥ ९३२ ॥ 'पुत्व' पुवमदिट्ठमस्सुअमवेइअ, तक्खणविसुद्धगहिअत्था। अवाहयफलजोगिणि, बुद्धी उत्पत्तिआ नाम॥९३३॥ अदृष्टाऽश्रुतोऽविदितो मनसाप्यनालोचितस्तस्मिन्नेव क्षणे विशुद्धो गृहीतोऽर्थो यया सा, अव्याहतफलेन योगो यस्याः |॥ ९३३ ।। अत्र दृष्टान्ताः 'भर' ॥१७॥ Jain Education inte For Private & Personal Use Only |www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy