SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte भरहसिले पणिओं, रुक्खे खुड्डुर्गे पडे सरडे कागँ उच्चारे । गयं घयणं गोले खंभे, खुड्डगै मैंग्गिस्थि पई पुत्ते ॥ भरतस्य शिला भरतशिला १ पणितं पणः २ वृक्षः ३ क्षुल्लको बालः ४ पटः ५ सरटः कुकलाशः ६ काकः ७ उच्चारो विष्टा ८ गजः ९ घणो भंडः १० गोलो लाक्षागोलकः ११ स्तम्भः १२ क्षुल्लकः शिष्यः १३ मार्गस्त्री १४ पतिः १५ पुत्रः १६ इयन्तो दृष्टान्ता अस्यां गाथायां सङ्गृहीताः शेषास्तु 'महुसित्थे 'ति गाथायां वक्ष्यन्ते ।। ९३४ ।। तत्राद्यदृष्टान्तः 'भर' भरंहसिल मिंढे कुक्कुडै तिल, बालुओं हैंत्थि अगडें वर्णसंडे । पायसं अइऔं पैत्ते, खाडेहिला पंचपिरो अ॥ भरतशिला १, वालुकेति वालुकारज्जुः ५, अगडः कूपः ७, पायसं क्षीरेयी ९ । 'अइअ'त्ति अजालिंडिका : १०, 'पत्तं' अश्वत्थपत्रं ११, 'खाडहिल'त्ति खाडहिल्ला १२ पश्च पितरश्च १३ । अवन्त्यासन्नतटग्रामे भरतनटपुत्रो रोहकोऽवन्त्या नदीकुले पुरीं सलिलेख | राजा तां दृष्ट्वा बुद्धिज्ञानायेत्यादिशत् शिलया स्थानादचालितया मत्सौधं कार्यं रोहकश्च शिलायाः अधः खनित्वा स्तम्भान् दत्वाऽभितो भित्तीश्चक्रे १ । राज्ञा मिंढ: प्रैषि यदेष यादृग्भारोऽस्ति तादृग्भार एवार्थो रोहक तं वृकासन्नं बध्वा तृणादि दत्ते । तेन स कृशो न स्याद्वर्द्धते च न । तादृग्भार एवार्षि २, एवं एकाक्येवासौ योध्य इति कुर्कुटः प्रेषित आदर्शप्रतिबिम्बेन योधितः ३, तिलान् येन मानेन गृह्णीत तेनैव तैलं देयमिति आदर्शन तिलान् लात्वा तेनैव तैलं दत्तं ४, वालुकारज्जुः प्रेष्य इत्युक्ते एको वालुकारज्जुर्मानाय प्रेष्यो यथा तादृशं कुर्वे इति प्रत्यूचे ५, मर्तुकामं हस्तिनं प्रेषयित्वाऽऽदिष्टं अस्योदन्तः सदा ज्ञाप्यो मृतश्च न वाच्यं । गजे मृते रोहकेणाज्ञापि गजो न वक्ति, न श्वसिति, नोत्तिष्ठति । For Private & Personal Use Only औत्पातिकी बुद्धौ दृष्टान्ताः ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy