________________
आवश्यकनियुक्तिदीपिका ॥ ॥१७८॥
औत्पातिकीबुद्धौ दृष्टान्ताः॥
राजोचे किं मृतः इति ६, कूपे आनायिते पुरकूपः प्रेष्यो यथा तेन बध्वा ग्राम्यकूपं प्रेषयामि ७, ग्रामाद्वनं प्राच्या कार्यमित्युक्ते ग्रामः प्रतीच्या वासितः ८, विनाग्निं पायसं पाच्यमित्युक्ते उत्करकान्तः क्षिप्त्वा तद्बाष्पया पक्कं ९, राज्ञाऽऽहूतो यामिकः स्थापितः, सुप्तो राव्याद्ययामान्ते सुप्तस्त्वं यत् शब्दं न दत्से इत्युक्तेऽवक्-अजालिंडिका किं वृत्ता इति ध्यायनाऽऽसम् , त्वं वेत्सीत्युक्ते उचे जठरान्तः संवतकवातभावात् १० । एवं द्वितीययामे किं प्लक्षपत्रे वृन्तप्रान्तौ किं समौ विषमौ वा स्तः, पृष्टोऽवक् समावेव ११ । तृतीययामे खाडहिल्लाया पृष्ठिपुच्छे समे अन्यथा वा स्वयमचे समे एव १२ । तुर्ये तीव्रकम्बाघाताद् बुद्धोऽवक राज्ञः कति पितर इति चिन्ता, तत्र पञ्चपितरः, महाक्रोधवचाचाण्डालः १ यस्योपरि रुष्टस्तस्य सर्वस्य ग्राहित्वाद्रजकः २ महादातृत्वाद्धनदः ३ शिशोर्मे चणचणत्कम्बाघातदत्वाद् वृश्चिकः ४ न्यायवत्वाद्राजा ५, राज्ञाम्बा पृष्टोचे सुरूपत्वाच्चत्वारश्चित्तेऽर्थिताः १३ । अथ पणादीनि-तत्र एकः पणं चक्रे-मच्छकटस्थसर्वचिर्भटाशिनः प्रतोल्यामयायिनं मोदकं ददे, तत्रै| केन सर्वाण्यपि स्तोकं स्तोकं भक्षित्वा मुक्तानि, ग्राहकाः प्रोचुरहो सर्वाणि चिर्भटानि भक्षितानि, ततो यथोक्तं मोदकं याच्यमानः शकटेशो द्यूतकृयो बुद्धि लब्ध्वा लघु मोदकं प्रतोल्यां मुक्त्वोचे याहि भो मोदक ! मोदको न याति, स चिर्भटाशिनो दत्तः, द्यूतकृद्धीः२ वृशे-फलानि कोऽप्यादातुमक्षमश्चटितान् कपीन् लेष्टुनाऽहत् , कपयश्च फलान्यक्षिपन् ३ क्षुल्लकस्येति बाल| स्याऽभयकुमारस्य कूपतलस्थमुद्राग्रहे धीः ४ पटे-द्वयोः सूत्रोर्णापटार्थे वादेऽमात्यैः शीर्ष ऊर्णारोमाणि वीक्ष्य वादो भग्नः ५
सरटे-एको हदन् सरटपुच्छस्पर्शेन मदुदरे सरटोऽविशदिति शङ्कया मन्दो जातो वैद्येन रेचयित्वा विष्टान्तरन्यसरटे लाक्षाक्ते | दर्शिते पटुर्जातः ६ । काका:-कियन्तोऽत्रेति क्षुल्लः पृष्टोऽवक्-'सलुि कागसहस्सा इण्हि बिन्नाउडे परिवसन्ति । जइ ऊणिया
॥१७॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org