SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ पओसिया अह अहीया पाहुणा आया ॥१॥' प्रेषिता इति ग्रामं गताः, यद्वा काके विष्टां किरति मिथ्यादृशा क्षुल्ला पृष्टः का औत्पातिकाकः किं वीक्षते ? जले विष्णुरित्यादि विष्णुं वीक्षते, यद्वा केनापि वणिजा निधिं लब्ध्वा स्वभार्यागाम्भीर्यज्ञप्त्यै उक्तं-ममापाने कीबुद्धौ| श्वेतः काकोऽविशत् तया च स्वेष्टानामुक्तं एवं यावद्राज्ञा श्रुत्वा पृष्टः स सत्ये उक्ते निधिं दत्वा मन्त्रीकृतः ७ । उच्चारे- दृष्टान्ताः॥ विप्रस्त्री मार्गे धूर्ताऽऽसक्ताऽभूद्विवादेऽमात्यैः कल्ये तव भ; किं भुक्तमिति पृष्टे तिलशष्कुलिकोक्ता, विरेचे दत्ते विप्रस्य तिला दृष्टा न तु धूर्तस्येति स ताडितः ८ । एकेन गजस्तोलितो यथेभं क्षिप्त्वा नौ जले मुक्ता यावज्जलमग्ना तत्र रेखां कृत्वेभमुतार्याऽश्मभी रेखां यावन्नावं भृत्वाऽश्मानस्तोलिताः९! 'घयणेति भंडो राज्ञीदुश्चरितं वदन् तया निर्घाटित उपानद्वजं लात्वा राश्यग्रे ऊचे बहुदेशेषु त्वत्कीर्तिविस्ताराय गम्यमित्युपानबजात्तस्ततो राश्याऽस्थापि १० । गोलो लाक्षाया घ्राणेऽविशत्तप्तायःशलाकयाऽऽकृष्टः ११ । स्तम्भं सरोऽन्तस्थं कोऽपि पालिन्यस्ते कीले रज्जु बध्वा पालौ भ्रान्त्वा भ्रान्त्वा वेष्टितवान् १२ । क्षुल्लेनैका योगिनी यो यत् कुर्यात तदहं कुर्वे इति घोषयती राजसभायां कायिकया पद्ममालेख्य तत्कर्तुमशक्ता जिता १३ । मार्गस्त्री-कस्यापि सभार्यस्य पथि यातः काचित्सुरी तद्रूपमोहिता भार्यारूपा पृष्ठे लग्ना पतिर्दै भार्ये दृष्ट्वा संदिग्धः या दुरस्था पति स्प्रक्ष्यति सा सत्येत्यमात्यैरुक्ते सुर्या करं प्रसार्य स्पृष्टः ज्ञाता च १४ । पतिः-एकस्या द्वौ पती आस्ताम् । द्वयोरुपरि च तुल्यः स्नेह इति श्रुत्वाऽमात्याः परीक्षार्थ तस्या ऊचावपि पृथग्ग्रामे प्रेष्यौ तया च प्रेषितौ जनमुखाद् द्वयोर्मान्यं श्रुत्वा तयोचेऽमुको दृढदेहो वैद्यैरपि चिकित्स्योऽन्यस्तु मयैव चिकित्स्य इति तं गता जनैति इष्टः १५ । पुत्रः-वणिग् देशान्तरे गतो मृतस्तस्य भार्ये द्वे सुतश्चैकः, पुत्रमात्रीचे पुत्रः श्रीश्च मेऽन्याऽपीत्याह, अमात्यैव्याई Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy