________________
औत्पातिकीबुद्धौदृष्टान्ताः॥
आवश्यक-101 सुताद्धं च विभज्यमित्युक्तेऽपमाता मेने मात्रा तु नेति सा ज्ञाता १६ ॥ ९३५ ॥ ' महु' नियुक्ति- मसित्थ मुंद्दि अके अ, नाणए भिक्खु चेडगनिहींणे। सिक्खा य अत्थसत्थे, इच्छौं य महं सयसहस्से॥ दीपिका॥ मधुसिक्थं मधुजालं १७ मुद्रिका १८ अङ्कः १९ नाणकं २० भिक्षुः २१ चटकनिधानं २२ शिक्षा २३ 'अत्थसत्य'ति ॥१७९॥
नीतिशास्त्रं २४ इच्छा च मम २५ शतसहस्रं २६, एते दृष्टान्ताः । मधुसिक्थं-एका स्त्री जालिमध्ये रतस्था मधुजालं दृष्ट्वा कार्ये जाते पत्युमधुस्थानमूचे स तु नाद्राक्षीत् तया तथा सुखा दर्शितं, तेनाऽसती ज्ञाता पत्यु/ः १७ । मुद्रिकायां-द्रमकेण पुरोहिते न्यासमददति विज्ञप्तो राट् पुरोहितं द्यूते जित्वा तन्मुद्रिकां च लात्वा चिह्ने तत्पत्न्याः पार्श्वे प्रेष्य न्यासमानाय्य बहुन्यासान्तः क्षिप्ता द्रमक उक्तः-उपलक्ष्य लाहि तेन चात्तः १८ । अंक:-केनापि कस्यचिद्रम्मसहस्रनवलको न्यासीकृतः, सच शुद्धान् द्रम्मान लात्वा कूटान् चिक्षेप, ते चासारत्वादल्पदेशं रुघ्नन्तीत्यधो नवलकः पाटित्वा सीवितः, धनिकश्चागात कूटद्रम्माणां वस्त्रपाटनस्य चेक्षणाद्वादेऽमात्यः शुद्धद्रम्मसहस्र क्षिप्ते सीवितुं न शक्यते । नूनं कूटान क्षिप्वाऽधिकं वस्त्रं पाटितमिति शुद्धा दापिताः १९ । नाणके-केनापि जीर्णमहाय॑नाणकान्यादाय नवलके नवाऽत्यल्पाय॑नाणकानि क्षिप्तानि । वादेऽमात्यैः कः कालः स्तादति पृष्ट्वा जीर्णनाणकानि दापितानि २० । भिक्षोः केनापि न्यासोऽपितः तस्मिंश्च तमददति धनिकेन छूतकाराः सेवितास्ते च भिक्षुमठे गताः स्त्रीयन्यासान् याबददति तावत्सङ्केतात् पूर्वन्यासधनिकेनागत्य भिक्षुर्याचितो नव्यबहुन्यासलोभात्तन्न्यासं ददौ ततो द्यूतकाराः कल्ये न्यासा मोक्ष्यन्ते इत्युक्त्वाऽयुः २१ । चेटकनिधाने-द्वे मित्र निधि दृष्ट्वा शुभेहि ग्राह्य इत्याच्छाद्य गते तयोरेकेन स्वं लात्वा निधिरङ्गारैभृतो, मुहूर्ते द्वे अपि गते हा! अभाग्येनाङ्गारा जाता
॥१७॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org