SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte इत्युक्त्वा निवृत्ते । अन्यश्च मित्रं श्रीमत् ज्ञात्वाऽहं छलित इति लेप्यमयीं मूत्तिं कृत्वा द्वौ कपी तदंकोपवेशादिक्रीडां शिक्षितौ । उत्सवे मित्रपुत्रौ क्त्यै आहूय गोपितौ तयोः स्थाने च कपी प्रहितौ, क्रीडां कुरुतः, मित्रेणोक्तं मच्चेटको क्व तेनोक्तं कपी जातो कथं ? यथा निधिरङ्गारीभूतः ततो निध्यर्द्ध दत्तं २२ । शिक्षायां - कोऽपि धनुर्वेदं शिक्षयित्वा बहुवर्थानुपार्ज्यालोमा - दन्यान् स्वं हन्तुमिच्छतो ज्ञात्वा पिण्डान्तर्द्रव्यं क्षिप्त्वा नद्यां पिण्डदानमिषेण नष्टः २३ । अर्थशास्त्रे - द्वयोः स्त्रियोरेकसुतार्थे द्रव्यार्थे च वादे राइयोक्तं मत्पुत्रो जातो यौवने नीतिशास्त्रवान् वादं भङ्गयतीत्यपुत्रया कालक्षेपार्थं प्रपन्ने साधर्षि २४ | इच्छा च ममेति एका विधवा लभ्यमलभमाना पतिमित्रमूचे - यत्तवेष्टं तद्देयं परं स्वमुद्राहय स उग्राय इयती ममेच्छेददानोऽमात्यै पुञ्जौ कृत्वोक्तः -कस्तवेष्टस्तेनोक्तं प्रौढस्तैरुक्तं यत्तवेष्टं तदेयमित्युक्तिबलात्प्रौढं देहीति दापितः २५ । शतसहस्रे - परिव्राजकः कोऽप्यवकू - योऽपूर्वं श्रावयेत्तस्मै लक्षमूल्यं पात्रं धूर्वेणोक्तं- " तुज्झ पिया मह पिउणो धारे अणूणगं सयसहस्सं । जइ सुयपुत्रं दिजउ, अह न सुयं खोरगं देसु " । १ । 'धारेइ'त्ति ऋणं धत्ते तदा लक्षं दीयतां । खोरकं पात्रमित्युक्त्वा लक्षं जितः २६ ।। ९३६ ॥ उक्ता औत्पातिकी १ । अथ वैनयिकी 'भर ' भरनित्थरणसमत्था, तिवग्गसुत्तत्थगहिअपेआला । उभओलोगफलवई, विणयसमुत्था हवइ बुद्धी ॥ भरो दुःसाध्य कार्य, धर्मार्थकामरूपत्रिवर्गवाचकसूत्रार्थयोर्गृहीतं पेयालं सारो यया, उभयलोकयोरिहपरलोकयोः फलवती ।। ९३७ ।। अत्र दृष्टान्ता: ' निमि ' ' सीआ ' For Private & Personal Use Only औत्पातिकीबुद्धौदृष्टान्ताः ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy