SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ नयिकी आवश्यकनियुक्तिदीपिका ॥ दृष्टान्ताः॥ ॥१८०॥ निमित्ते अत्यसैत्थे अलेहे गणिए अपूर्व अस्से । गद्दह लक्खण गंठी, अगए गणिऔ य रहिओअ॥ सीआ साडी दीहंच, तणं अवसवयं च कुंचस्स। निवोदएँ अ गोणे, घोडग पडणं च रुक्खाओ॥९३९॥ निमित्तशास्त्रं १ अर्थशास्त्रं २ लेखोऽष्टादशलिपिलेखनं ३ गणितं ४ कूप इति कूपखातकः ५ अश्वः ६ गर्दभः ७ लक्षणं । अश्वस्य ८ ग्रन्थिः ९ अगदमौषधं १० गणिका ११ रथिकः १२ सीता साटिका दीर्घ च तृणं अपसव्यता क्रौश्वस्य पक्षिण इत्येको दृष्टांतः १३ नीबोदकं १४ गौर्घोटकः वृक्षात् पतनं चेत्येको दृष्टान्तः १४ । तत्र निमित्ते-कस्याश्चिन्नैमित्तिकशिष्यौ पुत्रागमं पृच्छन्त्याः शीर्षात्पतितो घटो भग्नः तत्रैकोऽवक् 'तजाएण य तज्जायमि'ति सुतोऽपि मृतः, द्वितीयोऽवक भुव उत्पन्नो भुवश्च मिलित इति 'तजाएण य तज्जायमिति त्वत्सुतो गृहे आगात् तचाभूत १ । अर्थशास्त्रे-पाटलीपुत्रे कल्पाख्यं मन्त्रिणं हतं श्रुत्वाऽरिसैन्ये समेते नन्दनृपेण कल्पः कूपात्कृष्टो नावारूढः सन्धिकृते संमुखागतस्य रिपुमंत्रिणोऽग्रे इक्षुव्रज ऊर्ध्वाधच्छिन्ने | मध्ये किं स्यादित्याद्यसम्बद्धं करसंज्ञयोक्त्वा तं प्रदक्षिणयन्निवृत्तः, रिपुमन्त्री समूलानि वः शिरांसि छेत्स्याम्यावर्ते च पातयिष्या मीति कल्पकभावमज्ञात्वा प्रत्यावृत्य लज्जित: स्वनृपानूचे कल्पकबटुको यत्तल्लपति किं कथ्यते? ते च कल्पकोऽस्तीति ज्ञात्वा नेशुः २। लेखे-शिष्यः शिक्षमाणः सर्वलिपीर्वेत्ति । 'हंसलिवी १ भृयलिवी २ जस्की ३ तह ररकसी य ४ बोधवा । उड्डी ५ | जवणि ६ तुरुक्की ७ कीरी ८ दविडी ९ य सिंधवीया १० मालविणी ११११ नडि १२ नागरी १३ लाडलिवी १४ पारसी १५ य बोधवा । तह अनिमित्तीयलिवी १६ चाणिक्की १७ मूलदेवी १८ य ।२।' लिवीओ३ । गणितं एकादिपरान्तिं वेत्ति ४। ॥१८०॥ Jain Education inte For Private & Personal Use Only | www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy