SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ आवश्यक कर्मणि १ शिल्पे च २ विद्यायां ३ मन्त्रे ४ योगे च ५ आगमे ६ अर्थे द्रव्ये ७ यात्रायां ८ प्राकृतत्वाद्विभक्तिलोपः नियुक्ति अभिप्राये बुद्धौ ९ तपसि १० कर्मक्षये ११ ऽपि च सिद्धः स्यात् । तत्र कर्मणि सिद्धे रेखां प्राप्तः कर्मसिद्धः । एवं निक्षेपाः॥ दीपिका ॥ शिल्पादिष्वपि ॥ ९२१ ॥ कादिस्वरूपमाह 'कम्म' ॥१७६॥ कम्मं जमणायरिओवएसयं सिप्पमन्नहाऽभिहि किसिवाणिजाईयं, घडलोहाराइभेअंच ॥९२२॥ ___यदनाचार्योपदेशजं आचार्योपदेशं विनोद्भूतं तत् कृषिवाणिज्यभारवाहनादिकं कर्मोच्यते, अन्यथेत्याचार्योपदेशजं ग्रन्थाद्वा ज्ञातं घटलोहकारत्वादिभेदं तु शिल्पं ॥ ९२२ ॥ 'जो स' जो सबकम्मकुसलो, जो वा जत्थ सुपरिनिढिओ होइ। सज्झगिरिसिद्धओविव, कम्मसिद्धित्ति विन्नेओ ___ यत्रैकस्मिन्नपि कर्मणि सुपरिनिष्ठितः अतिशयेन रेखां प्राप्तः सह्यगिरिसिद्धक इव एको वाहिको मूटकमात्रं भारं वहन् । सह्याद्रौ सर्ववाहीकेभ्यः पूर्व चटति, राजाद्यस्य मार्ग दत्ते, स च सह्यगिरिसिद्ध इति ख्यातः ॥ ९२३ ॥ ' जो स' NI जो सबसिप्पकुसलो, जो वा जत्थ सुपरिनिटिओ होइ। कोकासवडूईविव, साइसओ सिप्पसिद्धो सो॥ कोकाशिवर्द्धकिवत् सातिशयोऽनेकविज्ञानवान् कोकाशिस्त्रभृत्काष्टकपोते पकोशाद्गन्धशालीनानयत् , काष्ठगरुडेन च व्योम्न्यचरत् ।। ९२४ ॥ ' इत्थी' | इत्थी विजाऽभिहिया, पुरिसोमंतुत्ति तबिसेसोऽयं। विजा ससाहणावा, साहणरहिओअमंतुति ॥९२५॥॥१७६॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy