SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter सहस्रशब्दादनन्तेभ्यो मोचयति, बोधिः सम्यक्त्वं ॥ ९१७ ॥ ' अरि ' अरिहंतनमुकारो, धन्नाणं भवक्खयं कुणंताणं । हिअयं अणुम्मुअंतो, विसुतियावारओ होइ ॥ ९९८ ॥ हृदयमनुन्मुञ्चन् अत्यजन्, विश्रोतसिकाऽपध्यानं तस्या वारको निषेद्धा ॥ ९९८ ॥ ' अरि ' अरहंतनमुक्कारो, एवं खलु वण्णिओ महत्थुत्ति । जो मरणम्मि उवग्गे, अभिक्खणं कीरए बहुसो ॥९९९॥ अल्पाक्षरोऽपि द्वादशाङ्गार्थसङग्राहकत्वान्महार्थ इति । मरणे उपाग्रे समीपीभूतेऽभीक्ष्णं निरन्तरं बहुशो बहुवारान् क्रियते । ९९९ ।। ' अरि ' अरिहंतनमुक्कारो, सवपावप्पणासणो । मंगलाणं च सवेसिं, पढमं हवाइ मंगलं ॥ ९२० ॥ 'सङ्घ ० ' प्रणाशनः, मङ्गलानां मङ्गलहेतुभावानां द्रव्यभावभेदानां चशब्दो निश्चये, मध्ये प्रथमं आदावेव । सर्वधीरैः कार्येषु क्रियमाणत्वादाद्यं 'हव'त्ति भवति स्वरूपसत्तया मङ्गलरूपत्वादस्ति जायते वा नमस्कारः कृतः सन् मङ्गलं मङ्गलहेतुरिति । तत्र मां गालयति निःकासयति पापान्मङ्गयते हितमनेनेति वा मङ्गलं पुण्यं यद्वा मङ्गलं श्रेयस्तद्धेतुः ॥ ९२० ॥ एवं 'नमो अरिहंताणं' इति व्याख्यातं । अथ 'नमो सिद्धाणं' तत्र सिद्ध्यति स्म सिद्धः, नामादिभेदाच्चतुर्दशधा, तत्र नामस्थापने स्पष्टे, द्रव्येणेन्धनादिना सिद्धो द्रव्यसिद्धः पक्वौदनः, शेषं सिद्धनिक्षेपमाह 'कम्मे कम्मे सिंप्पे अ विज्जायें, मंते' जोगे' अ आर्गमे । अत्थं जर्त्ता अभिप्पाएं, तंबे कम्मक्खऐं इय ॥ ९२१॥ , For Private & Personal Use Only सिद्धनिक्षेपाः ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy