SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ अर्हच्छद्ध आवश्यक- a इंदियविसयकसाए, परीसहे वेयणा उवस्सगे । एए अरिणो हंता, अरिहंता तेण वुच्चंति ॥ ९१३ ।। | नियुक्ति ___ वेदना त्रिधा शारीरी १ मानसी २ उभयरूपा च ३ । अत्र कषायनोकषायानां पञ्चविंशतिसङ्ख्यानां मीलने षट्सप्तत्य- | दीपिका ॥ न्तरङ्गारयः एषां अरीणां हन्तारः ॥ ९१३ ॥ 'अट्ट' ॥१७५॥ अविहंपि य कम्मं, अरिभूअं होइ सवजीवाणं । तं कम्ममरि हता, अरिहंता तेण वुचन्ति ॥९१४॥ ___अपि सातावेद्यादीनामपि वैरिताज्ञप्त्यै, तत्कारिहन्तारोऽर्हन्तः ॥ ९१४ ॥ · अरि' अरिहंति वंदणनमंसणाई, अरिहंति पूअसकारं। सिद्धिगमणं च अरिहा, अरहंता तेण वुच्चन्ति ॥९१५॥ अर्ह ' इति धातुः, अर्हन्ति तेषां योग्याः स्युरित्यर्थः। वन्दनं स्तवनं, नमस्यनं प्रणामः । पूजा वस्त्रमाल्यादिना । सत्कारोऽभ्युत्थानादिना, सिद्धिं प्रति अर्हा योग्याः ॥ ९१५ ॥ 'देवा' या देवासुरमणुएसुं, अरिहा पूआ सुरुत्तमा जम्हा। अरिणो हतारयं, हंता अरिहंता तेण वुचन्ति ॥९१६॥ देवासुरमनुज्येभ्यः पूजा अर्हन्ति । कुत इत्याह यस्मात्सुरोत्तमाः तीर्थकृत्त्वेन सुरनरोत्तमाः प्राक् सामान्येन पूज्यत्वमुक्तं, इह तु विशेषोक्या त्रिजगत्पूज्यत्वं ज्ञापितं । एवमन्यत्राप्यनुक्तमपि समाधानं स्वबुद्ध्या कार्य । उपसंहरति-अरीणां हन्तारस्तथा रजो बध्यमानं कर्म तस्य हन्तारः ॥ ९१६ ॥ ' अर' अरहंतनमुक्कारो, जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुणो बोहिलाभाए ॥९१७॥ - Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy