________________
अर्हच्छद्ध
आवश्यक- a इंदियविसयकसाए, परीसहे वेयणा उवस्सगे । एए अरिणो हंता, अरिहंता तेण वुच्चंति ॥ ९१३ ।। | नियुक्ति
___ वेदना त्रिधा शारीरी १ मानसी २ उभयरूपा च ३ । अत्र कषायनोकषायानां पञ्चविंशतिसङ्ख्यानां मीलने षट्सप्तत्य- | दीपिका ॥
न्तरङ्गारयः एषां अरीणां हन्तारः ॥ ९१३ ॥ 'अट्ट' ॥१७५॥
अविहंपि य कम्मं, अरिभूअं होइ सवजीवाणं । तं कम्ममरि हता, अरिहंता तेण वुचन्ति ॥९१४॥ ___अपि सातावेद्यादीनामपि वैरिताज्ञप्त्यै, तत्कारिहन्तारोऽर्हन्तः ॥ ९१४ ॥ · अरि' अरिहंति वंदणनमंसणाई, अरिहंति पूअसकारं। सिद्धिगमणं च अरिहा, अरहंता तेण वुच्चन्ति ॥९१५॥
अर्ह ' इति धातुः, अर्हन्ति तेषां योग्याः स्युरित्यर्थः। वन्दनं स्तवनं, नमस्यनं प्रणामः । पूजा वस्त्रमाल्यादिना । सत्कारोऽभ्युत्थानादिना, सिद्धिं प्रति अर्हा योग्याः ॥ ९१५ ॥ 'देवा' या देवासुरमणुएसुं, अरिहा पूआ सुरुत्तमा जम्हा। अरिणो हतारयं, हंता अरिहंता तेण वुचन्ति ॥९१६॥
देवासुरमनुज्येभ्यः पूजा अर्हन्ति । कुत इत्याह यस्मात्सुरोत्तमाः तीर्थकृत्त्वेन सुरनरोत्तमाः प्राक् सामान्येन पूज्यत्वमुक्तं, इह तु विशेषोक्या त्रिजगत्पूज्यत्वं ज्ञापितं । एवमन्यत्राप्यनुक्तमपि समाधानं स्वबुद्ध्या कार्य । उपसंहरति-अरीणां हन्तारस्तथा रजो बध्यमानं कर्म तस्य हन्तारः ॥ ९१६ ॥ ' अर' अरहंतनमुक्कारो, जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुणो बोहिलाभाए ॥९१७॥
-
Jain Education inte
For Private & Personal use only
www.jainelibrary.org