________________
नमोऽईत्वे हेत्वन्तरम् ॥
मार्गणा कार्या। तत्र नैगमोऽष्टवापि कषायं इच्छतीति तं विना शेषाः षड् नयास्तैर्मार्गणा सा विशेषावश्यकाद् ज्ञेया । अथेन्द्रियाणि तत्र इन्द्रः परमैश्वर्यवत्वादात्मा तेन सृष्टं इन्द्रियं । तद् द्विधा द्रव्येन्द्रियं भावेन्द्रियं च, आद्यं द्विधा निर्वृ. त्युपकरणभेदात् । निवृत्तिरपि द्विधा बाह्या कर्णशकल्यादिरूपा तिर्यनरादीनां विचित्रा, आन्तरा तु सर्वजन्तूनां समा, सा च श्रोत्रग्नाशाजिवेन्द्रियाणां क्रमात्कदम्बपुष्प १ मसुरकणा २ तिमुक्तकपुष्प ३ क्षुरप्र ४ संस्थाना स्पर्शेन्द्रियस्य तु नानासंस्थाना । उपकरणं तु खड्गतुल्याया ब्राह्यानिवृत्तेर्या धाराकल्पा स्वच्छपुद्गलात्मिका आन्तरनिवृत्तिस्त- 1 स्या छेदशक्तिरिव स्वस्वविषयग्रहणशक्तिः। भावेन्द्रियं द्विधा लब्धिरुपयोगश्च । तत्र लब्धिरिन्द्रियावरणकर्मक्षयोपशमः, पयोगस्तु स्वस्वविषये लब्धीन्द्रियानुसारेणात्मनो व्यापारः । तत्र लब्ध्यैकेन्द्रियोऽपि पश्चेन्द्रियः, उपयोगेन तु पश्चन्द्रियोऽ- TV प्येकेन्द्रियः । परीषहाः द्वाविंशतिस्ते प्रतिक्रमणाध्ययने वक्ष्यन्ते । उपसर्गा दिव्या मानुषास्तैरश्चा आत्मवेद्याश्चेति चतुर्दा, एकैकोऽपि चतुर्दा, तत्र दिव्या हाष्यात् १ द्वेषात् २ परीक्षार्थ विमर्शात ३ विमात्रायाश्च ४, विविधा मात्रा विमात्रा उक्तहास्यादित्रयमिश्रिता, मानुषा अप्येवं, किन्तु विमात्राया हास्याद्यन्त तत्वात, तत स्थाने कुशीलप्रतिसेवनादिति, तेरश्चा भयात १ द्वेषात् २ आहारात ३ अपत्यरक्षार्थ च ४ । आत्मन एव जाताः सन्तो वेद्या आत्मवेद्याः घट्टनात् स्तम्भाधास्फालनात् १ प्रपतनाद्गर्त्तादौ २ स्तम्भनात् वाद्यादिना पादादीनां स्तम्भात् ३ लेशनात् स्नसाविलगनेऽङ्गावयवानां तथैवावस्थानात् ४, यद्वा वात १ पित्त २ श्लेष्म ३ संनिपातेभ्यो वा ४॥९१२ ॥ अथ प्राकृतशैल्याऽनेकधा आहेच्छन्दनिरुक्तं स्यादित्याह 'इंदि'
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org