________________
कुलकर पूर्वभवादिद्वाराणि ॥
अनुकम्पया भक्त्या, बोन्दिदेहः ॥ १४७ ॥'चइ' चइऊण देवलोगा, इह चेव यभारहमि वासंमि। इक्खागकुले जाओ, उसभसुअसुओ मरीइत्ति १४८
भारते वर्षे भरतक्षेत्रे, ऋषभस्य सुतसुतः पौत्रः ॥ १४८ ॥ · इक्खा' इक्खागकुले जाओ, इक्खागकुलस्स होइ उप्पत्ती। कुलगरवंसेऽईए भरहस्स सुओ मरीइत्ति ॥१४९॥
इक्ष्वाकुकुले कुलकरवंशेऽतीते मरीचिर्जात इतीक्ष्वाकुकुलोत्पत्तिर्वाच्या भवति ।। १४९ ।। 'ओस' ओसप्पिणी इमीसे, तइयाए समाए पच्छिमे भागे। पलिओवमट्ठभाए, सेसंमि उ कुलगरुप्पत्ती॥१५०॥ . अवसर्पिण्यामस्यां तृतीयायां सुषमदुषमायां समायां काले सामान्येन पश्चिमे भागे विशेषतः पल्याऽष्टभागे शेषे कुलकरोत्पत्तिरभूत् ॥ १५० ॥'अद्ध
अद्धभरहमज्झिल्लुतिभागे, गङ्गसिंधुमज्झमि। इत्थ बहुमज्झदेसे, उप्पण्णा कुलगरा सत्त ॥१५१॥ ___ दक्षिणार्द्धभरतस्य गङ्गासिन्धुभ्यां त्रिभागीकृतस्य मध्यमत्रिभागेऽत्र बहुमध्यदेशे न तु तत्प्रान्ते ॥ १५१ ॥'पुत्र' पुत्वभवजम्मनामं, पमाण संघयणमेव संठाणं । वणित्थियाउ भागा, भवणोवाओ यणीई य ॥१५२॥
आद्यकुलकृतः पूर्वभव१स्तथा जन्म २ सर्वकुलकृतां नाम ३ प्रमाणं ४ संहननं ५ संस्थानं ६ वर्णः ७ स्त्री ८ आयु ९ र्भागाः १० भवनपतिषूपपातः ११ नीतिश्च १२ वाच्यानि ॥ १५२ ॥ 'अब'
For Private & Personal Use Only
Jan Education Inter
www.jainelibrary.org