________________
बावश्यक नियुक्तिदीपिका ॥
R
॥४९॥
अचित्तादचित्तस्य काष्ठाच्चूर्णस्य, क्षेत्रादधोलोकादेः, कालनिर्गमो दुःकालात्कस्यापि, भावान्निर्गमः क्रोधादुर्वाक्यस्य । सामा- निर्ममयिकनिगमे तु द्रव्यं वीरः, क्षेत्रं महासेनवनं, काल आद्यपौरुषी, भावः क्षायिकः भावपुरुषोऽर्हन्वा ॥ १४५॥ तत्रादौ क्षेत्रादौ क्षेत्रादीनां द्रव्याधीनत्वाद्रव्यस्यैव मिथ्यात्वान्निर्गममुक्त्वा सामायिकस्य निर्गमो वक्ष्यते-पंथं ' पंथं किर देसित्ता, साहणं अडविविप्पणट्ठाणं । सम्मत्तपढमलंभो, बोद्धव्हो वद्धमाणसस्स ॥१४६॥ ____ दर्शयित्वोत्क्त्वा, साधुभ्योऽटव्यां मार्गाद्विप्रणष्टेभ्यो भ्रष्टेभ्यः, सम्यक्त्वप्रथमलम्भो बोधव्यः वर्धमानस्य ॥ १४६ ॥ अथ भाष्यगाथाद्वयं ' अब' अवरविदेहे गामस्स, चिंतओ रायदारुवणगमणं। साहू भिक्खनिमित्तं, सत्था हीणे तहिं पासे ॥१॥ ___ अवरविदेहे पश्चिमविदेहे ग्रामस्य चिन्तको नयसारः राजदारुहेतोर्वने गमनं, साधून भिक्षाहेतोः स्थितत्वेन सार्थाद्धीनां- 11 स्तत्रापश्यत् ॥ १॥'दाण' दाणन्न पंथनयणं, अणुकंप गुरू कहण सम्मत्तं। सोहम्मे उववण्णो, पलियाउ सूरो महिड्डीओ॥२॥ ___ साधुभ्योऽन्नदानं, पथि नयनं, अनुकम्पया भक्या, गुरोः कथनं, ततः सम्यक्त्वं लब्ध्वा सौधर्मे पल्यायुः सुरो महर्द्धिको जातः॥ २॥'लब्धू लध्धूणय सम्मत्तं, अणुकंपाए उ सो सुविहियाणं। भासुरवरबोंदिधरो देवो वेमाणिओ जाओ॥१४॥ ॥४९॥
Jain Education Internal
For Private & Personal use only
Latww.jainelibrary.org