SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आवश्यक- । अवरविदेहे दो वणिय, वयंसा माइ उज्जुए चेव। कालगया इह भरहे, हत्थी मणुओ अआयाया॥१५३॥ कुलकरनियुक्ति-IN ___ द्वौ वणिजौ वयस्यौ मायिऋजू कालगतौ मृतौ, उक्तं प्राग्भवद्वारं । हस्ती श्वेतश्चतुर्दन्तो मनुजश्व युग्मीह भरते आयातौ । पूर्वभवादिदीपिका ॥ जातो, द्वितीयभवे । उक्तं जन्मद्वारं ॥ १५३ ॥ दट्ठ द्वाराणि ॥ ॥५०॥ दडे सिणेहकरणं, गयमारुहणं च नामणिप्फत्ती। परिहाणि गेहि कलहो, सामत्थण विन्नवण हत्तिा१५४ - जातिस्मृत्या गजस्य स्नेहकरणं युग्मिनश्च गजारोहणं दृष्ट्वा विमलवाहनेति नामनिष्पत्तिः, मोऽलाक्षणिकः । स्वदूंणां दानपरिहाणौ युग्मिनां मिथः कल्पद्रुगृद्धिस्ततः कलहस्ततोऽयं अस्मभ्योऽधिक इति 'सामत्थणा ' विमर्शना, ततः कुलकरस्य । विज्ञापना, स च हा इति दण्डं चक्रे ॥ १५४ ॥ 'पढ०' पढमित्थ विमलवाहण, चक्खुम जसमं चउत्थमभिचन्दे। तत्तोअपसेणइए,मरुदेवेचेव नाभी य।१५५ । ___ तत्पुत्रश्चक्षुष्मान् , एवमग्रेऽपि यशोमान् प्रसेनजित् मरुदेवो नाभिः, द्वारं ३ ॥ १५५ ।। ' णव' णव धणुसया य पढमो, अठ य सत्तद्धसत्तमाइं च। छच्चेव अद्धछट्ठा, पंचसया पण्णवीसंतु॥१५६ ॥ ९०० धनुःशतानि, अर्ध सप्तमं येषां धनुःसतानां ६५०, एवमग्रेऽपि ६००, अर्घषष्ठानि ५५०, ५२५ उच्चत्वे, द्वारं ४ ॥ १५६ ।। 'वज' वजरिसहसंघयणा, समचउरंसा य इंति संठाणे। वणंपि य वुच्छामि, पत्तयं जस्स जो आसी॥१५७॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy