________________
द्वारं ५ 'सम' द्वारं ६, वन्नं ॥ १५७ ॥ ' चक्खु'
कुलकरचक्खुम जसमंच, पसेणइअंएए पिअंगुवण्णाभा। अभिचंदोससिगोरो,निम्मलकणगप्पभा सेसा॥१५० पूर्वभवादिप्रियङ्गु नाम द्रुर्नीलः, द्वारं ७ ॥ १५८ ॥ ‘चन्द ' 'संघ'
द्वारम् ॥ चंदजसचंदकंता, सरूव पडिरूव चक्खुकंताय।सिरिकता मरुदेवी, कुलगरपत्तीण नामाइं ॥ १५९॥ संघयणं संठाणं, उच्चत्तं चेव कुलगरेहिं समं । वण्णेण एगवण्णा, सवाओ पियंगुवण्णाओ ॥१६०॥ NT ___ स्त्रीणां संहननादि कुलकरैः समं तुल्यं तथाप्युच्चत्वे ईषत् कुलकरेभ्य ऊनाः, द्वारं ८ ॥ १५९-१६० ।। ' पलि' पलिओवमदसभाए, पढमस्साउंतओ असंखिजा। ते आणुपुविहीणा, पुवा नाभिस्स संखेज्जा ॥१६१॥ ___पल्यदशमभागः प्रथमायुः, ततो अन्येषां असंख्यानि पूर्वाण्यायुस्तानि पूर्वाणि आनुपूर्व्या क्रमेण हीनानि || ज्ञेयानि, नाभेः संख्येयपूर्वाण्यायुस्तत्र पल्यं अशीतिभागः क्रियते, ईदृशा अष्टभागा आद्यकुलकरस्यायुः, शेषाः कुलकरास्तु अशीतिभागीकृतपल्यस्य भागद्वये जाताः । इहाऽयं भावः-प्राक् 'पलिओवमट्ठभाए सेसम्मि उ' इत्युक्त्या पल्याष्टभागे शेष कुलकरोत्प्रतिरक्ता, तत्र पल्यमशीतिभागैः कृतं, तन्मध्यात्सप्ततिभागास्तृतीयारमध्ये व्यतीताः, अशीतिभागीकृतपल्यस्य दशभागे सर्वकुलकरा उत्पन्नाः, तत्र प्रथमकुलकरायुः पल्यस्य दशमो भागोऽष्टभागरूपः। एवं पल्यस्याष्टसप्ततिभागा गताः, भागद्वयं अवशिष्यते, शेषाः कुलकृतः श्रीऋषभश्च द्वयोर्भागयोर्मध्ये जाताः । श्रीऋषभस्य
Jan Education in
For Private & Personal Use Only
www.jainelibrary.org