________________
आवश्यकनिर्युक्तिदीपिका ||
॥ ५१ ॥
Jain Education Intern
सिद्धेरनु तृतीयारकस्यैकोननवतिपक्षाः शेषा आसन् । १६१ ॥ ' जं चैव '
जं चेव आउयं कुलगराण, तं चैव होइ तासिंपि । जं पढमगस्स आउं, तावइयं चेव हरिथस्स ॥ १६२॥ तासां स्त्रीणामपि यत्प्रथम कुलकृत आयुस्तावदाद्य हस्तिनः, एवं शेषहस्तिनामपि स्वस्व कुल कुत्तुल्यमेव द्वारं ९ ॥ १६२ ॥
' जं जस्स
जं जस्स आउयं खलु तं दसभागे समं विभइऊणं । मज्झिलट्ठतिभागे, कुलगरकालं वियाणाहि । १६३ | तद्दशभागैः समं सदृशं विभज्य मध्यमेऽष्टभागात्मके द्वितीयभागे कुलकरराज्यकालं विजानीहि ॥ १६३ ॥ ' पढमो ' पढमो य कुमारत्ते, भागो चरमो य बुड्ढभावंमि । ते पयणुपिज्जदोसा, सवे देवेसु उववपणा ॥ १६४ ॥
शेषभागद्वयमध्यात् प्रथमो भागः कुमारत्वे चरमो भागश्च वृद्धभावे ज्ञेयः । इह युग्मिधर्मस्यातीतप्रायत्वात् सर्वकुलकृतामायुषो ऽन्त्यभागद्वये युग्मजन्म, ततो युग्मिपितुः कुलकृत्काल भागाष्टकान्त्यभागे कुमारभागं भुंक्त्वा पितुर्बुद्धत्वभागे कुलकृत्त्वं विभर्तीति वृद्धाः, द्वारं १० ॥ १६४ ॥ भवनोपपातमाह - ते प्रतनुप्रेमद्वेषाः स्तोकरागद्वेषाः सर्वे भवनदेवेषूत्पन्नाः, कथं 'दो चेव' दो चेव सुवणेसुं, उदहिकुमारेसु हुंति दो चेव । दो दीवकुमारेसुं, एगो नागेसु उववण्णो ॥ १६५॥
सुपर्णेषु सुपर्णकुमारदेवेषु || १६५ ।। ' हत्थी '
हत्थी छच्चित्थीओ, नागकुमारेसु हुंति उववण्णा । एगा सिद्धिं पत्ता, मरुदेवी नाभिणो पत्ती ॥१६६॥
For Private & Personal Use Only
कुलकर
पूर्वभवादि
द्वारम् ॥
॥ ५१ ॥
www.jainelibrary.org