SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तिदीपिका || ॥ ५१ ॥ Jain Education Intern सिद्धेरनु तृतीयारकस्यैकोननवतिपक्षाः शेषा आसन् । १६१ ॥ ' जं चैव ' जं चेव आउयं कुलगराण, तं चैव होइ तासिंपि । जं पढमगस्स आउं, तावइयं चेव हरिथस्स ॥ १६२॥ तासां स्त्रीणामपि यत्प्रथम कुलकृत आयुस्तावदाद्य हस्तिनः, एवं शेषहस्तिनामपि स्वस्व कुल कुत्तुल्यमेव द्वारं ९ ॥ १६२ ॥ ' जं जस्स जं जस्स आउयं खलु तं दसभागे समं विभइऊणं । मज्झिलट्ठतिभागे, कुलगरकालं वियाणाहि । १६३ | तद्दशभागैः समं सदृशं विभज्य मध्यमेऽष्टभागात्मके द्वितीयभागे कुलकरराज्यकालं विजानीहि ॥ १६३ ॥ ' पढमो ' पढमो य कुमारत्ते, भागो चरमो य बुड्ढभावंमि । ते पयणुपिज्जदोसा, सवे देवेसु उववपणा ॥ १६४ ॥ शेषभागद्वयमध्यात् प्रथमो भागः कुमारत्वे चरमो भागश्च वृद्धभावे ज्ञेयः । इह युग्मिधर्मस्यातीतप्रायत्वात् सर्वकुलकृतामायुषो ऽन्त्यभागद्वये युग्मजन्म, ततो युग्मिपितुः कुलकृत्काल भागाष्टकान्त्यभागे कुमारभागं भुंक्त्वा पितुर्बुद्धत्वभागे कुलकृत्त्वं विभर्तीति वृद्धाः, द्वारं १० ॥ १६४ ॥ भवनोपपातमाह - ते प्रतनुप्रेमद्वेषाः स्तोकरागद्वेषाः सर्वे भवनदेवेषूत्पन्नाः, कथं 'दो चेव' दो चेव सुवणेसुं, उदहिकुमारेसु हुंति दो चेव । दो दीवकुमारेसुं, एगो नागेसु उववण्णो ॥ १६५॥ सुपर्णेषु सुपर्णकुमारदेवेषु || १६५ ।। ' हत्थी ' हत्थी छच्चित्थीओ, नागकुमारेसु हुंति उववण्णा । एगा सिद्धिं पत्ता, मरुदेवी नाभिणो पत्ती ॥१६६॥ For Private & Personal Use Only कुलकर पूर्वभवादि द्वारम् ॥ ॥ ५१ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy