SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ हस्तिनः, षद् च स्त्रियो नागकुमारेषूत्पन्नाः मतेन ( मतान्तरेण ) त्वाद्य एव हस्ती द्वारं ११ ॥ १६६ ॥ ' हक्कारे' कुलकरहक्कारे मकारे धिक्कारे चेव दंडनीईओ । वुच्छं तासि विसेसं, जइक्कम आणुपुवीए ॥१६७॥ | पूर्वभवादि हा, मा, धिक् इति कुलकृतां दण्डनीतयः, वक्ष्ये तासां विशेष, आनुपूर्व्या विमलवाहनादिपरिपाट्या ।। १६७ ।। 'पढम' द्वारम् ॥ पढमबीयाण पढमा, तइयचउत्थाणअभिनवा बीया। पंचमछट्ठस्स य सत्तमस्स तइया अभिनवाउ॥ ____ तृतीयेत्यादि, अल्पे मन्तौ आद्या, प्रौढे त्वभिनवा द्वितीया, 'पञ्चमे'त्यादि लघुमध्यमोत्कृष्टागसां क्रमात्तिस्रः ॥१६८॥ 'सेसा' सेसा उ दंडनीई, माणवगनिहीओ होति भरहस्स। उसभस्स गिहावासे, असकओ आसि आहारो॥ ___शेषा तु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य, सा च पुरो वक्ष्यते । भवतीति वर्तमानकालोऽतीतास्वेष्यासु चावसपिणीष्वियमेवरीतिज्ञायै । श्रीऋषभस्य गृहवासेऽसंस्कृत आहार आसीत् तस्य देवानीतकुरुद्वयकल्पद्रुमफलक्षीराब्ध्यंबुभोगात् अन्या:हेतां तु बाल्याऽतिक्रमे सिद्धहारोऽभूत् ॥ १६९ ॥ भाष्यं 'परि' परिभासणा उ पढमा, मंडलिबंधमि होइ बीयाउ। चारग छविछेआई, भरहस्स चउव्विहा नीई ॥३॥ ____ क्रोधानिर्भर्त्सनं परिभाषणा १ अतः स्थानान्मा गा इति मण्डलिवन्धः २ चारको गुप्तिः ३ छव्युपलक्षणात्करादिच्छेदः ४ आधद्वे श्रीऋषभकृते अन्ये तु द्वे माणवकनिधेरिति केचित्, उक्तं नीतिद्वारं १२ ॥३॥ अथ श्रीऋषभोत्पत्तिमाह-'नाभी' नाभी विणीयभूमी, मरुदेवी उत्तरा य साढा य । राया य वइरणाहो, विमाणसव्वट्ठसिद्धाओ॥१७०॥ Jain Education Intetap For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy