SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आवश्यक नाभिकुलकृद्विनीताभूमौ इक्ष्वाकुभूरित्यपरनाम्न्यां भृव्यभृत् , मरुदेवा तत्पत्नी तत्कुक्षौ उत्तराषाढायां राजा वैर- श्रीऋषभोनियुक्ति-IN| नाभः सर्वार्थसिद्धिविमानाच्युत्वाऽवातरत् ॥ १७० ॥ धण' त्पत्तिः॥ दीपिका | धणसत्थवाह घोसण,जइगमण अडविवासठाणं च। बहुवोलीणेवासे,चिंता घयदाणमासि तया॥१७१॥ : ॥५२॥ ____ धनसार्थवाहः, तेन घोषणाऽकारि, सार्थेन सह यतिगमनं, अटव्यां वर्षासु स्थानं, बहुव्यतीते वर्षे, वर्षणं वर्षः, धनेन चिन्ता कृता, साधूनां घृतदानमासीत्तदा ॥ १७१ ॥ ' उत्त०' उत्तरकुरु सोहम्मे, महाविदेहे महब्बलो राया। ईसाणे ललियंगो, महाविदेहे वइरजंघो, ॥१॥ (प्रक्षिप्ता) - उत्तरकुरुषु युग्मी, सौधर्मे सुरः, महाविदेहे गन्धिलावतीविजये वैतात्ये गन्धसमृद्धपुरे महाबलः, विदेहे पुष्कलावतीविजये लोहार्गलपुरेशो वज्रजङ्घो राट्, एषा अन्यकृता गाथा ॥ १ ॥ ' उत्त' | उत्तरकुरु सोहम्मे, विदेहि तेगिच्छियस्स तत्थ सुओ।रायसुय सेटिमच्चा-सत्थाहसुया वयंसा से ॥१७२॥ ____तत उत्तरकुरुयुग्मी, सौधर्मे सुरः, वत्साविजये प्रभङ्करापुर्यां सुविधेश्चिकित्सकस्य सुतः केशवः, राजसुतश्रेष्ठथमात्यसार्थवाहसुताः ४ तस्य वयस्याः ॥ १७२ ।। ' विज' विजसुअस्स य गेहे, किमिकुट्ठोवहुअंजई दटुं।विति य ते विजसुयं, करेहि एअस्स तेगिच्छं ॥१७३॥ कृमिकुष्ठोपद्रुतं यतिं दृष्ट्वा ते वैद्यसुतं बुवन्ति कुरुतैतस्य चिकित्सां ॥ १७३ ॥ तिल्लं' ॥५२॥ Jain Education Interne For Private & Personal Use Only Doww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy