________________
श्रीऋषभोपत्तिः ॥
तिल्लं तेगिच्छसुओ, कंबलगं चंदणंच वाणियओ।दाउं अभिणिक्खंतो, तेणेव भवेणअंतगडो॥१७॥ __ लक्षपाकतैलं वैद्यसुतोऽदात् , रत्नकम्बलगोशीर्षचन्दनं च वणिग्दत्त्वाऽभिनिःक्रान्तो दीक्षितः, तेनैव भवेनान्तकृत्कर्मणां जातः ॥ १७४ ॥'साहुं.' साहुं तिगिच्छिऊणं, सामण्णं देवलोगगमणं च। पुंडरगिणिए उ चुया,तओ सुया वइरसेणस्स॥१७५॥ __ चिकित्सित्वा श्रामण्यं ललुः, ततो देवलोके गमनं, तत्राऽच्युतेन्द्रसामानिका भूत्वा च्युता महाविदेहे मङ्गलावत्यां विजये पुण्डरीकिण्यां पुर्या, ततो वज्रसेनतीर्थकृत्सुता जाताः ॥ १७५ ॥ ' पढ' पढमित्थं वइरणाभो,बाहु सुबाहु य पीढमहपीढे । तेसि पिआ तित्थअरो,णिक्वंता तेऽवि तत्थेव ॥१७६।।
ते तत्रैवार्हत्पार्श्वे दीक्षिताः ॥ १७६ ॥ ' पढ' पढमो चउदसपुव्वी, सेसा इक्कारसंगविउ चउरो। बीओ वेयावच्चं, किइकम्मं तइअओ कासी ॥१७७॥ ___ व्यावृत्तभावो वैयावृत्यं अन्नपानादिभिरूपचरणां, कृतिकर्म विश्रामणं ॥ १७७ ॥ ' भोग' भोगफलं बाहुफलं,पसंसणा जिट्ट इयर अचियत्तं । पढमो तित्थयरत्तं, वीसहि ठाणेहि कासी य ॥१७॥ __ताभ्यां क्रमाद्भोगफलं बाहुफलं चाऽर्जितं, प्रशंसनं ज्येष्टोऽकरोदितरयोर्लध्वोस्त्वप्रीतिः, परं मायया प्रशंसा, प्रथमस्तीर्थकरत्वं विंशतिस्थानरकार्षीत् ॥ १७८ ॥ · अरि'
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org