SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ॥३६९-३७५ ।। ' होहिं' | वासुदेव | होहिंति वासुदेवा, नव अण्णे नीलपीअकोसिजा। हलमुसलचक्कजोही,सतालगरुडझया दो दो॥३९॥ | बलदेव____ बलदेवाश्च वासुदेवाश्च । कौशेयं वस्त्रं । ' सतालग०' तत्र नीलवस्त्रास्तालध्वजाः हलमुशलयोधिनो बलाः । पीतवस्त्रा- प्रतिगरुडध्वजाश्चक्रयोधिनो वासुदेवाः । तत्र द्वौ द्वाविति बलहरी समकं स्तः ॥ ३९ ॥ 'तिवि' वासुदेव। तिविद् अ दिविर्दू सयंभु पुरिसुतमे पुरिसंसीहे। तह पुरिसपुंडरीएं दैत्ते नारायणे कण्हे ॥ ४० ॥N नामानि॥ नारायणो लक्ष्मण इत्यन्याख्यः ॥ ४० ॥ 'अय' 4 अयले विजए भद्दे, सुप्पेभे अ सुदंसंणे । आणंदे गंदणे पउँमे, रोमे आवि अपच्छिमे ॥ ४१ ॥ ____ पद्मः श्रीरामाख्यः ॥ ४१ ॥ 'आस' a आसंग्गीवे तारय मेरय महुकेटेंवे निसुंभे अ। वलि पहराएँ तह रावणेअनवमे जरासिंधू ॥ ४२ ॥ ____ मधुना भात्रोपलक्षितः कैटभः, बलिः, प्रह्लादः ॥ ४२ ॥ 'एए' एए खलु पडिसत्तू, कित्तीपुरिसाण वासुदेवाणं । सव्वे अ चक्कजोही, सव्वे अहया सचकेहिं ॥४३॥ __प्रतिशत्रवः हरीणां, कीर्तिपुरुषत्वं प्रान्ते नरकगामित्वात् , कीर्तिमात्रस्यैव भावात् प्रतिहरयश्चक्रयोधिनः स्वचक्रैर्हताः | ॥ ४३ ॥'पउ' 'वर' JainEducation indiallal For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy