________________
आवश्यक नियुक्ति दीपिका॥
॥ ७८॥
पउमाभवासुपुजा, रत्ता ससिपुप्फदतं ससिगोरा।सुव्वयनेमी काला, पासो मल्ली पियंगाभा॥३७६॥ | तीर्थकराणां वरकणगतविअगोरा, सोलसतित्थंकरा मुणेयव्वा। एसोवण्णविभागो, चउवीसाए जिणवराणं॥३७७॥ वर्णप्रमाणतप्तवरकनकवद्गौराः पीताः । वर्ण० वर्णविशेषः ॥ ३७७ ॥ उक्तो वर्णः, अथ प्रमाणमाह ' पंचे'
गोत्रपंचे अद्धपंचम चत्तारैधुढे तह तिगं चेव । अड्डाइजो दुपिणं अ दिवढमेगं धणुसंयं च ॥३७८॥
जन्मभू
नामानि ॥ ___ 'धणुसयं च' शब्दोऽत्र योज्यते तेन पञ्चैव धनुःशतानि ऋषभः। सार्द्धचत्वारि धनु शतानि अजित इत्यादि ॥३७८॥ 'नउ' नउँई असीई सत्तरि सट्ठी पण्णासँ होइ नायव्वा । पणयाले चत्त पणतीस तीसौं पणवीसे वीसी य॥३७९॥ पण्णरस दस धणेणि य, नव पाँसो सत्तरयणिओ वीरो । नामा पुव्वुत्ता खलु, तित्थयराणं मुणेयव्वा ॥ ___ नवरत्नीन् पार्श्वः, रन्तिहस्तः । उक्तं प्रमाणं, अथ नाम 'नामा' नामानि पूर्वोक्तानि । अथ गोत्रं ।। ३७९-८० ॥ मुणि'
मुणिसुव्वओ अअरिहा, अरिट्ठनेमीअ गोअमसयुत्ता। सेसा तित्थयरा खल्लु, कासवगुत्ता मुणेयव्वा ॥ ___ गोत्राण्युक्त्वायूंषि मुक्त्वा जन्मभुवमाह ।। ३८१ ॥ ' इक्खा ' गाथा १० इक्खागभूमि उज्झा सावत्थिविणिों कोसलपुरं चाकोसंबी वाणारसी चंदाणणं तहय काकंदी ॥३८२।। भदिलेपुर सीहपुर चंपो कंपिल्ल उज्झै रयणपुर । तिण्णेव गर्यपुरंमी मिहिला तह चेव रायगिहं ॥३८॥
॥७ ॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org