________________
बावश्यक- म्बन्धिनी, चकाराजिनान्तराणि 'साहीअ' शिष्टवान् । तत्राहदायूंषि पर्यायाश्च प्रागुक्ता एव ।। ४६८ ॥ द्वारगाथा । अत्र तीर्थकरनियुक्ति- भाष्यं 'जारि'
चक्रवर्तिदीपिका ॥
जारिसया लोअगुरू, भरहे वासंमि केवली तुब्भे। एरिसया कइ अन्ने,ताया! होहिंति तित्थयरा? ॥३८॥ नामानि ॥ ॥७७॥ | अह भणइ जिणवरिंदो, भरहे वासंमि जारिसो अहयं । एरिसया तेवीसं, अण्णे होहिंति तित्थयरा ॥३६९/०
होही अजिओ संभव, अभिणंदण सुमइ सुप्पभ सुपासो।ससि पुष्पदंत सीअल सिजंसो वासुपुज्जो अ॥
विमलमणंतइ धम्मो, संती कुंथू अरो अमल्ली।मुणिसुव्वय नमि नेमी, पासो तह वद्धमाणो ॥३७१॥ VI अह भणइ नरवरिंदो, भरहे वासंमि जारिसो उ अहं। तारिसया कइ अण्णे, ताया! होहिंति रायाणो ? al अह भणइ जिणवरिंदो, जारिसओतं नरिंदसदलो। एरिसया एक्कारस, अण्णे होहिंति रायाणो॥३७३॥ | होही सगरो मघवं, सणंकुमारो य रायसद्दलो । संत्ती कुंथू अ अरो, होइ सुभूभो य कोरवो ॥३७४॥ णवमो अ महापउमो, हरिसेणो चेव रायसद्दलो । जयनामो अ नरवई, बारसमो बंभदत्तो अ॥३७५॥ गाथा ८ । 'ताया !' तात ! नरेन्द्रेषु शार्दूलः पराजेयत्वादष्टापदः, कौरव्याः कुरुवंश्याः सनत्कुमाराद्याः
॥ ७७॥
Jan Education Inter
For Private & Personal use only
Twww.jainelibrary.org