SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte ॥ ३६४ ॥ उक्तानुक्तार्थमाह् ' अस्सा ' अस्सावगपडिसेहो, छट्ठे छट्ठे अ मासि अणुओगो । कालेण य मिच्छन्तं, जिणंतरे साहुवोच्छेओ ॥ ३६५॥ अश्रावकाणां प्रतिषेधः कृतो रेखाकरणात् || अनुयोगः परीक्षा कृता । नूतननां च लाञ्छनं । 'काले० ' कदा नवमजिना - न्तरे यतस्तत्र । ' साहु० ' ( साधुव्यवच्छेदः ) || ३६५ ॥ ' दाणं ' दाणं च माहणाणं, वेए कांसी अ पुच्छे निर्वाणं । कुंडो थ्रुभं जिणहरे कर्विलो भरहस्त दिक्ख य ॥ ३६६ ॥ माहनानां भरतार्च्यत्वात् दानं भरतः स्वाध्यायार्थं अर्हत्स्तुतिमिश्रान् श्राद्धधर्म्मप्ररूपकानार्य वेदानकार्षीत् । सुलसायाज्ञवल्क्यादिभिस्त्वनार्याः कृताः । अथ वाच्यद्वाराणि । भरतस्य पृच्छा, अर्हन्निर्वाणं, चिताग्निकुण्डानि । स्तूपाः जिनगृहं । कपिलो यथाऽभूत् । भरतस्य दीक्षा चेति वाच्यानि ।। ३६६ || भरतपृच्छामाह 'पुण " रवि असमोसरणे, पुच्छीअ जिणं तु चक्किणो भरहे । अपुट्ठो अ दसारे, तित्थयरो को इहं भरहे ?|| ३६७ पुनरपि विहृत्याष्टापदागतेऽर्हति समोसरणे जाते प्रभुं जिनांचक्रिणश्च भरतोऽपृच्छत् । अपृष्टश्च दशारान् केशवान् अर्हन्नूचे । पर्षद को भरते तीर्थकृद्भावीति चापृच्छत् ॥ ३६७ ॥ ' जिण ' जिणचक्किदसाराणं, वर्ण पमाणाई नाम गोत्तौई। आऊँ पुरं माइँ पियरो परियार्य गेंहूं च साही ॥ ३६८ ॥ अर्हन् जिनचक्रि० वर्णप्रमाणान्युच्चत्वं नामानि गोत्राणि पुराणि मातापितरौ पर्यायान् दीक्षाकालान् गतिर्भवान्तरस For Private & Personal Use Only भरतपृच्छा द्वारम् ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy