________________
आवश्यकनियुक्ति दीपिका
व्याख्याविधिः॥
कोऽपि रत्नानां पात्राणि वक्ति, पर: संख्यां, अन्यस्तद्गुणागुणादि, बोण्डं पद्मं तदीपत् १ अर्ध २ पूर्णविकाशि३ स्यात् , देशकः कथको मार्ग पृष्टः कोऽपि दिगमात्रं, परस्तत्स्थग्रामादि, अन्यो गुणादि, एवं भाषकः स्थरमर्थ, विभाषकः सविशेष, वृत्तिकारः सप्रमाणनयं बक्ति ॥ १३५ ॥ उक्तो विभागः, अथ द्वारविधि तत्प्रतिबद्धं च नयविधि महार्थत्वान्मुक्त्वा व्याख्याविधिमाह 'गोणी'
गोणी १ चंदणकंथा २ चेडीओ ३ सावए ४ बहिर ५ गोहे ६ ।
टंकणओ ववहारो ७ पडिवक्खो आयरियसीसे ॥ १३६ ॥ गौदृष्टान्तः, यथा कोऽपि निविष्टामेव खंजां गां क्रीत्वा निविष्टामेव विक्रीणन् परीक्ष्यैव लास्यते इति ग्राहकैरुक्तोऽवक् मयैवमात्ता यूयमप्येवं लातैवं यो गुरुः पृष्टो गुरुपार्श्वे मयैवं श्रुतं ययमप्येवं शृणुतेति वक्ति शिष्यच गोग्राहिवदविचार्य योऽधीते ताबयोग्यौ । १। चन्दनकन्थायां विष्णोर्देवदत्ताऽशिवप्रणाशिकाख्या तुर्या चन्दनभेरी सा षण्मासैः २ भाविभूतरुक्शान्त्य | वाद्यते, भेरीपालो लक्षण २ रोगिणां तत् खण्डं ददत् तां कन्थामस्वरां च चक्रे, तं कृष्णोऽहन् , पुनर्दैवार्पितां तामन्यो यत्नाद्रक्षभार्चि, एवं गुरुशिष्यो सिद्धान्तं परग्रन्थैः कन्थाकुवन्तौ अनहीं, यथावव्याख्यान्तौ त्वहौ । २। चेटयौ कन्ये, जीर्णश्रेष्ठिपुत्र्या नवश्रेष्टिपुत्रीश्रृंगारो हुतो विवादे राज्ञा व्यत्ययभूषणन्यासाचौरी ज्ञात्वा जीर्णश्रेष्ठी हतः, एवं व्यत्ययेनार्थकथनेऽनन्तभवेषु मृतिराप्यते । ३ । श्रावक ४ बधिर ५ गोहाः ६ प्राग्वत , गोहो ग्रामेयकः, एवं यः पत्नीवत परिचितमप्यर्थं न वेत्ति ४
४६॥
Jain Education Internet
For Private & Personal Use Only
G
ww.jainelibrary.org