SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ योग्या योग्य शिष्य विचारणा॥ अन्यस्मिन्नुक्तेऽन्यद्वक्ति ५ अन्येनाशयेन पृष्टोऽन्यथा वक्ति ६ स गुरुः शिष्यो वानहः । टङ्कणदेशे म्लेच्छा वणिजश्च भाषानवबोधान्मिथो हेम्नः पण्यानां चेच्छापूर्ति यावत पुंज कुर्युः, एवं व्यवहारः । एवं गुरुः पूर्णार्थबोधं यावत्कथयन् शिष्यश्च पृच्छन् योग्यौ, गवादिषूक्तार्थविपर्ययः प्रतिपक्षः सूरिशिष्ययोर्योज्यः, स च योजित एव ॥ १३६ ॥ ' कस्स' | कस्सन होही वेसो, अनब्भुवगओ अनिरुवगारी आअप्पच्छंदमईओ पट्ठिअओगंतुकामो अ॥१३७॥ ___ कस्य शिष्यः 'वेसो' द्वेष्यो न भविष्यति, अनभ्युपगतः श्रुतभणनं प्रत्यनादरवान् , निरुपकारी गुरुशुश्रूषारहितः, आत्मM च्छंदकमतिकः, प्रस्थितकः यियासोर्द्वितीयः, गन्तुकामः कोऽत्र तिष्ठतीति वक्ता ॥ १३७ ॥ ‘विण' | विणओणएहिं कयपंजलीहि, छंदमणुअत्तमाणेहिं। आराहिओ गुरुजणो, सुयं बहुविहं लहुं देइ ॥१३८॥ शिष्यैर्विनयावनतैः प्राञ्जलिपुटै?जितकरयुगलैछंदमनुवर्तमानै हुं शीघ्र दत्ते ॥ १३८ ॥ ' सेल' सेलघण कुडग चालणि परिपूणग हंस महिस मेसे अ। मसग जलूग बिराली, जाहग गो भेरि आभीरी ॥ १३९ ॥ अत्र क्रमेणायोग्ययोग्यशिष्ययोदृष्टान्ताः 'चरियं च कप्पियं वा आहरणं दुविहमेव नायवं । अत्थस्स साहणट्ठा, इंधणमिव ओयणट्ठाए ॥१॥ तत्थिमं कप्पियं जहा-'सेल' मुद्गशैलं पुष्करावत्तों दुर्भेदं ज्ञात्वाऽद्भिर्भत्स्यामीति सप्ताहानि वर्षन्नयं भग्नः (इति स्थितः) शैलस्तु विशेषान्नीरजा उज्वलोऽवक हे अब्देश! ज्योत्कारोऽस्तु, ततोऽब्दो हीणो निवृत्तः, एवं कुशिष्योऽभेद्यो Jain Education Interdilail For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy