SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ योग्या आवश्यक नियुक्ति दीपिका ॥ योग्य नाध्याप्यः, घनेऽन्दे कृष्णभुवि द्रोणमानेऽपि वृष्टेऽम्बु न लोढते, किन्तु सा तत् संगृह्णात्येवं सुशिष्यो गुरूक्तं । १ । कुटका घटा नवा जीर्णाश्च भाविताऽभाविताश्च, भाविता असद्र्व्यैः सद्रव्यैर्वा, तेऽपि वाम्या अवाम्या वा । तत्र सद्रव्यवासिता वाम्या असद्रव्यवासिता अवाम्यास्तेऽनर्हाः । सद्रव्यवासिता अवाभ्या असद्रव्यवामिता वाम्याश्चाः । एवं शिष्या अपि । शिष्यतत्रासद्रव्यं परमतं, सद्रव्यं जैनं । अभावितास्तु नैकेनापि मतेन, भाविता, नवा घटास्तु येऽपरिणतमिथ्यादृशः, ते श्रुतं ग्राह्यते । विचारणा।। यद्वा सर्व १ बहु २ अल्पविस्मारक ३ पूर्णश्रुतभृतः ४ शिष्या अधश्छिद्र १ खंड २ बोड ३ पूर्णघट ४ तुल्याः ॥२ चालन्यामम्बु न तिष्ठेत् । एतद्विपक्षो वंशचूर्णगुन्दकृतं तापसकपरं, तत्रांबु न गलेत , एवं सुशिष्ये शास्त्रं । ३ । परिपूर्णकः सुगृहीगृहं तद् | घृतं मुक्वा किट्ठ लाति । ४ । हंसो अम्बु त्यक्त्वा पयः पिबेत् , तथा शिष्यो दोषत्यागी गुणग्राही । ५। महिषो अम्बु विलोड्य स्वान्याऽपेयं कुर्यात् , तथा कुशिष्यो विकथाविग्रहादिभिर्व्याख्याऽन्तरायं कुर्यात् । ६ । मेपो गोष्पदेऽपि पिबन्नंबु न विलयेत् तथा अल्पशास्त्रादपि गुरोर्भणन् सुशिष्यस्तं न दूनयेत् । ७ । मशको अल्पं पिबेद् बहु च तुदेव एवं कुशिष्यः । ८ । जलूका पिबेबहु नत्वदते एवं सुशिष्यः ।९। बिडाली भुवि क्षिप्त्वा पिवेत् तथा कुशिष्यः सभोत्थितान्तिकेऽधीते ।१०। जाहकः स्तोकं स्तोकं क्षीरं पीत्वा पार्थान् लेढि, तथा जीर्ण २ कृत्वा सुशिष्योऽधीते । ११ । चतुर्णां विप्राणां केनाप्येका गौर्दत्ता ततस्तेषु । कल्येऽन्यो दोग्धेति तृणाद्यददत्सु गौमृता अयशोऽन्यधेन्वलाभश्च । तथा कुशिष्याणां गुरुमशुश्रूषतामयशःशास्त्रहानी स्तः।१२। एतद्विपक्षः चत्वारो विप्रा एकस्या गोस्तृणादिदातारो जातास्तेषां लाभ एवाऽभूत् एवं सुशिष्याः। १३ । मेरीपालौ प्राग्वत् ।१४ | गन्त्रीस्थाभीरहस्ताद्भूस्थाऽभीर्यां घृतघटानाददत्यामन्तरा घटो भग्नोऽरे त्वया भग्न इति मिथो वाकलौ युद्धे जाते ॥४७॥ Jain Education Inter . For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy