SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अननु योगानु योगानां दृष्टान्ताः॥ श्रावको भार्यासत्कसखीधिया भार्यां भुक्त्वा हा व्रतं भनमिति खिंदन पत्न्या संकेतैःप्रत्यायितः।१। सप्तपदानि निवृत्य घातो देय इति व्रतवान् साप्तपदिको भार्यान्तिके नृवेषां भगिनीं सुप्तां वीक्ष्य नरोऽयमिति घाताय सप्तपदनिवृत्तौ भारपट्टसवलितासिशब्दोनिद्रामुपललक्षे । २ । कौंकणदेशे पित्रा कन्यायै मृतपत्नीसुतो मार्य इति प्राकक्षिप्तशरानयनार्थ प्रेषितोऽन्येषुणा हतो हन्त्येष इति नाज्ञासीततः पुनः पुनः हन्यमानोऽज्ञासीत् ।३। भट्टिन्याः सुतक्रीडानकुलः सुतघातकं अहिं हत्त्वा रक्तास्यं तस्याः खण्डयन्त्या अग्रेऽदर्शयत् । सा सुतहन्ताऽयमिति तं खण्डित्वोपसुतं यांती मृताहिं वीक्ष्य विषन्ना। ४। सागरचन्द्रः कमलामेलां ध्यायन शाम्बेन कराभ्यां दृष्टिस्थगने किमेषा कमलामेलेत्यूचे ततः करापनये शाम्बं जज्ञौ ॥५॥ शाम्बसाहसं. कृष्णजाम्बूवत्योराभीराभीरीरूपेण भ्रमतोः शाम्ब आभीरी सुरूपां वीक्ष्यहि तर्क क्रीणे इति मठान्तराकर्षस्ताभ्यां मख्यरूपे दर्शिते नष्टः।६। चिल्लणया सायं शीते नदीतटे साधुं वीक्ष्य निश्युद्घाटितकरं सुप्तया स कथं भवितेत्युक्तौ श्रेणिकस्य कोपः, ततः श्रीवीरेणोक्ते प्रसादः।७। इह सर्वत्र सद्भावस्याऽज्ञानेऽननुयोगः, ज्ञाने त्वनुयोगः, एवमौदयिकादिभावानां अज्ञाने वितथप्ररूपणे वा अननुयोगः, यथास्थितप्ररूपणे त्वनुयोगः । १ । नियोगेऽप्येवमेव २ ॥ १३४ ।। भाषादिदृष्टान्तमाह-'कडे' । कटे १ पुत्थे २ चित्ते ३, सिरिघरिए ४ पुंड ४ देसिए ६ चेव । भासगविभासए या, वत्तीकरणे अ आहरणा ॥ १३५॥ पुस्तं लेष्यकर्म, काष्टपुस्तचित्रेषु कोप्याकारमात्रं करोत्यन्यः स्थूलाऽवयवं, परः सर्वाङ्गोपाङ्गानि, तथा श्रीगृहे कोशे Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy