________________
वावश्यकनिर्युक्ति
दीपिका ॥
॥ ४५ ॥
Jain Education Intern
वच्छगगोणी १ खुज्जा २ सज्झाए ३ चेव बहिरउल्ला वो ४ । गामिल्लए ५ य वयणे सत्तेवय हुंति भावांम ॥ १३३ ॥
वत्सो गौर्दृष्टान्तः, तत्रान्यस्या गोर्वत्समन्यस्यां मुञ्चतोऽननुयोगः पयोऽप्राप्तिश्व, अन्यथाऽनुयोगो दुग्धाप्तिश्च, एवमन्यद्रव्यस्वरूपमन्यस्मिन्वदतोऽननुयोगोऽर्थाऽसिद्धिश्च । अन्यथाऽनुयोगः साध्यसिद्धिश्च । १ । 'खुञ्जा' कुब्जा तया शातवाहनं भृगुपुरं रुध्वा स्थितमन्यदा पतद्गृहे धृतेऽप्यास्थानभुवि थुत्कुर्वन्तं दृष्ट्वाऽचिन्ति, अत्र सत्कारार्हे क्षेत्रे थुत्कृतं अननुयोगः ततोऽवश्यं राजैतत् क्षेत्रं मुमुक्षुरित्यादि, एवं नित्यानित्यं व्योमादि क्षेत्रं नित्यमनित्यं वदतोऽननुयोगोऽन्यथाऽनुयोगः । २ । कोsपि साधुर्निशि पौरुण्यां अनूच्चैः (त्युच्चैः) स्वरं स्वाध्यायं कुर्वन्, सूर्या आभीरीरूपं कृत्वा दधिविक्रयदृष्टांतेन बोधितः अत्र साधोः स्वाध्याय का लाज्ञानेऽननुयोगः, ततोऽनुयोग एवमत्रापि । ३ । 'वयणे' वचनाननुयोगे बधिरोल्लापग्रामेल्लुकदृष्टान्तौ, कोऽपि बधिरः क्षेत्रं कृषन् पान्थैर्मार्गं पृष्टो गृहजौ ममैतौ वृषौ इत्यूचे इत्यादि, एवं अन्यस्मिन् पृष्टे अन्यद्वदतो अननुयोगो यथा - यद् श्रवणप्ररूपणेप्यनुयोगः कोऽपि ग्रामेयको मात्रा जोत्कारं च्छंदानुवर्तनं चेति विनयं शिक्षितः पथि व्याधैस्तारस्वरं जोत्कुर्वन् मृगत्रासकत्वात् कुट्टितः शिक्षितश्चेदृशान् वीक्ष्य च्छन्नं गम्यं, तथा च यान् रजकैवत्र चौरधियाऽकुट्टि शिक्षित ऊ पततु इत्यादि । एवं अन्यस्मिन्वाच्येऽन्यद्वदतोऽननुयोगः, भावाननुयोगे सप्तदृष्टान्ताः ॥ १३३ ॥ यथा 'साव' सावगभज्जा १ सत्तवइए २ अ कुंकणगदारए ३ नउले ४ । कमलामेला ५ बस्स साहसं ६ सेणिए कोवो ७ ॥ १३४ ॥
।
For Private & Personal Use Only
अननुयोगानु
योगानां
दृष्टान्ताः ।।
॥ ४५ ॥
www.jainelibrary.org