SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ त्यादि आवश्यक- कि?जीवो तप्परिणओ पुवपडिवन्नओ उ जीवाणं।जीवस्स व जीवाण व पडुच्च पडिवजमाणं तु ।८८६ | AL प्ररूपणानियुक्ति द्वारे किमिदीपिका॥ __किं नमस्कार इत्याह तत्परिणतो नमस्कारपरिणतो जीव एव । गतं किमितिप्ररूपणाद्वा० १ । अथ कस्येति सम्बन्धे ।। षष्ठी 'पुव्व ' यदा पूर्वप्रपन्नो नमस्कारश्चिन्त्यते तदा जीवानामसौ इति ज्ञेयः पाप्रपन्नानां बहुत्वाद् बहुजीवस्वामिक द्वाराणि ॥ ॥१७॥ इत्यर्थः, प्रपद्यमानं तु नमस्कारं प्रतीत्य, चेदेको जीवस्तं प्रपद्यते तदा जीवस्य एकजीवस्वामिक इत्यर्थः, चेहवस्तदा जीवाINI नामसौ बहुजीवस्वामिक इति ।। ८८६ ॥ गतं कस्यद्वा० २ । अथ केनेति 'नाणा' नाणावरणिज्जस्स य, दंसणमोहस्स तह खओवसमे। जीवमजीवे अट्ठसु, भंगेसुअहोइ सवत्थ। ८८७। _मतिश्रुतज्ञानावारणयोस्तथा दर्शनमोहस्य मिथ्यात्वमोहस्य क्षयोपशमेन नमस्कारो लभ्यते, अत्र केनेतिद्वारवशात् क्षयोपशमेनेति व्याख्येयं । तत्र आवरणस्य सर्वघातिनां स्पर्द्धकाणां क्षये देशघातिनां च प्रतिसमयमनन्तानन्तै गर्मुच्यमानो जीवः || क्रमेणाद्याक्षरं लभते, एवमेकैकवर्णाप्त्या पूर्णनमस्कार, केनद्वा०३ । अथ कुत्रेति सप्तम्याधारे, आधारश्चतुर्दा-व्यापकः तिलेषु तैलः । औपश्लेषिकः कटे आस्ते । सामीप्यको गङ्गायां घोषः। वैषयिको रूपे चक्षुः। तत्राद्य आन्तरः शेषा बाह्याः । नैगमव्यवहारौ बाह्यमिच्छतस्तन्मतं चेदं गाथार्द्धमित्याह-तत्र जीवेज्जीवे इत्यादिषु अष्टसु भङ्गेषु सर्वत्र नमस्कारः स्यात् । यथा जीवे साधौ १, अजीवे विम्बे २, जीवेषु साधुषु ३, अजीवेषु बिम्बेषु ४, जीवेजीवे च युगपत्साधौ बिम्बे च ५, एवं जीवेऽजीवेषु ६, जीवेष्वजीवे ७, जीवेष्वजीवेषु ८॥ ८८७ ॥ कुत्रद्वा०४ । अथ कियच्चिरमित्याह ' उव' ॥१७॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy