SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ उवओग पडुच्चंतोमुहुत्त लद्धीइ होइ उ जहन्नो। उक्कोसढिई, छावढि सागराऽरिहाइ पंचविहो ॥८८८॥ प्ररूपणावां ___ जघन्यत उत्कृष्टतश्चोपयोगं प्रतीत्यैकस्यानेकेषां च नमस्कारोऽन्तर्मुहूर्त्तम् । लब्धितो भवति जघन्यतोऽन्तर्मुहूर्त उत्कृष्ट- नवद्वारे स्थितिः षट्षष्टिसागराः, कियच्चिरंद्वा० ५। कतिविधइत्याह 'अरिं' अहंदादिः पञ्चविधं ।। ८८८ ॥ द्वा० ६ । षड्विधां प्ररूपणां सत्पदप्र. | उक्त्वा नवधा प्ररूपणार्थ नवद्वाराण्याह आद्यद्वारं च व्याख्याति 'संत' 'संत''सम्म' रूपणादि| संतपयपरूवणयों दत्वपमाणं च खित्तै फुसैंणा य, कालो अ अंतर भाँगो भीवे, अप्पाबडं चेव ॥८८९॥ द्वाराणि ॥ संतपयं पडिवन्ने, पडिवजंते अ मग्गणं गईसुं। इंदिकाएं वेएँ, जोएं अकसार्य लेसासु ॥ ८९० ॥ N| सम्मत नाणं देसण, संजय उवओगेओअआहोरे।भासगै परित्त पन्जत, सुहमे सन्नीअभवे चरैमे।।८९१॥ ____षष्ठ्यर्थे द्वितीया । सत्पदस्य वर्तमानार्थस्य नमस्कारस्य प्रपन्नान् प्रपद्यमानांचाश्रित्य मार्गणा कार्या, केत्याह गतिषु इत्यायेषु द्वारेषु पीठिकायां मतिज्ञानवन्मार्गणा कार्या द्वयोरप्येकस्वामित्वात् ॥ ८८८-८९१ ।। गतं सत्पदप्ररूपणाद्वा० १।। अथ द्रव्यप्रमाणादिद्वाराणि 'पलि' पलिआसंखिजइमे, पडिवन्नो हुज्ज खित्तलोगस्स । सत्तसुचउदसभागसु, हुज फुसणावि एमेव।८९२।। ___ नमस्कारप्रपन्नो जीवराशिरुत्कृष्टः क्षेत्रपल्यासङ्खथेयतमो भागः सूक्ष्मक्षेत्रपल्यासङ्ख्यभागस्थाकाशप्रदेशसम इत्यर्थः । । प्रपद्यमानस्तु प्रपन्नात् किञ्चिन्यूनः । द्रव्यप्रमाणद्वा० २ । क्षेत्रं सप्तसु लोकस्य चतुर्दशभागेषु यथा मतिज्ञाने क्षेत्रद्वा० ३। Jain Education i llal For Private & Personal use only 1 www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy