SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युि दीपिका ॥ ॥ १७१ ॥ Jain Education Inte स्पर्शनाऽप्येवमेव विशेषाधिका स्पर्शनाद्वा० ४ || ८९२ || अथ कालः ' एवं ' एगं पडुच्च हिट्ठा, तहेव नाणाजिआण सबद्धा । अंतर पडुच्च एगं, जहन्नमंतो मुहुत्तं तु ॥ ८९३ ॥ एक जीवं प्रतीत्य कालः यथा काले 'हिट्ठा' प्राक्, नानाजीवान् प्रतीत्य सर्वाद्धा कालद्वा० ५ । अन्तरं एकं जीवं प्रतीत्य जघन्यमन्तर्मुहूर्त्तं, तुरेवार्थः ।। ८९३ ।। ' उक्को' उक्कोसेणं चेयं, अद्वापरियहओ उ देसूणो । णाणाजीवे णत्थि उ, भवे य भवे खओवसमे ॥ ९९४ ॥ उत्कर्षेण त्विदमन्तरं अर्द्धपुद्गलपरावर्ती देशोनः । इह स्थूलः पुद्गलपरावत द्रव्यतः सर्वाणूनां कदाचित्कत्वादाहारकवर्ज औदारिकवैक्रियतैजसभाषाआनपान मनः कर्मभिर्यथास्वं परिणमय्य त्यागात्, क्षेत्रतः सर्वलोकाकाशप्रदेशेषु, कालतः कालचक्रसम्बन्धिविंशतिकोटाकोटिसागरसर्वसमयेषु भावतः प्रवृद्धवृद्धतरादिष्वसङ्घयेय मेदादसङ्ख्येयेष्व लोकाकाशप्रमाणेष्वनुभागबन्धाध्यवसायेषु च क्रमोत्क्रमेण मरणात् सूक्ष्मस्तु कादाचित्कत्वादाहारकवर्जमौदारिकादिकर्मान्तानां सप्तरूपाणामन्यतरेण सर्वाणून् परिणमय्य त्यागात् पूर्वोक्तेषु नभः प्रदेशेषु २ समयेष्व ३ ऽनुभागाध्यवसायेषु च क्रमादेव ४ मरणात्, नानाजीवानाश्रित्यान्तरं नास्ति । अन्तरद्वा० ६ । भावे भवेत् क्षायोपशमे, चशब्दात् क्षायिके औपशमिकेऽपि ।। ८९४ ।। भावद्वा० ७ । ' जीवा ' जीवाणऽणंतभागी, पडिवण्णो से सगा अनंतगुणा । वत्युं सऽरिहंताइ, पञ्च भवे तेसिमो हेऊ ॥ ८९५ ॥ For Private & Personal Use Only कालादिद्वाराणि ॥ ॥ १७१ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy