________________
आवश्यक
निर्युि दीपिका ॥
॥ १७१ ॥
Jain Education Inte
स्पर्शनाऽप्येवमेव विशेषाधिका स्पर्शनाद्वा० ४ || ८९२ || अथ कालः ' एवं '
एगं पडुच्च हिट्ठा, तहेव नाणाजिआण सबद्धा । अंतर पडुच्च एगं, जहन्नमंतो मुहुत्तं तु ॥ ८९३ ॥ एक जीवं प्रतीत्य कालः यथा काले 'हिट्ठा' प्राक्, नानाजीवान् प्रतीत्य सर्वाद्धा कालद्वा० ५ । अन्तरं एकं जीवं प्रतीत्य जघन्यमन्तर्मुहूर्त्तं, तुरेवार्थः ।। ८९३ ।। ' उक्को'
उक्कोसेणं चेयं, अद्वापरियहओ उ देसूणो । णाणाजीवे णत्थि उ, भवे य भवे खओवसमे ॥ ९९४ ॥
उत्कर्षेण त्विदमन्तरं अर्द्धपुद्गलपरावर्ती देशोनः । इह स्थूलः पुद्गलपरावत द्रव्यतः सर्वाणूनां कदाचित्कत्वादाहारकवर्ज औदारिकवैक्रियतैजसभाषाआनपान मनः कर्मभिर्यथास्वं परिणमय्य त्यागात्, क्षेत्रतः सर्वलोकाकाशप्रदेशेषु, कालतः कालचक्रसम्बन्धिविंशतिकोटाकोटिसागरसर्वसमयेषु भावतः प्रवृद्धवृद्धतरादिष्वसङ्घयेय मेदादसङ्ख्येयेष्व लोकाकाशप्रमाणेष्वनुभागबन्धाध्यवसायेषु च क्रमोत्क्रमेण मरणात् सूक्ष्मस्तु कादाचित्कत्वादाहारकवर्जमौदारिकादिकर्मान्तानां सप्तरूपाणामन्यतरेण सर्वाणून् परिणमय्य त्यागात् पूर्वोक्तेषु नभः प्रदेशेषु २ समयेष्व ३ ऽनुभागाध्यवसायेषु च क्रमादेव ४ मरणात्, नानाजीवानाश्रित्यान्तरं नास्ति । अन्तरद्वा० ६ । भावे भवेत् क्षायोपशमे, चशब्दात् क्षायिके औपशमिकेऽपि ।। ८९४ ।। भावद्वा० ७ । ' जीवा '
जीवाणऽणंतभागी, पडिवण्णो से सगा अनंतगुणा । वत्युं सऽरिहंताइ, पञ्च भवे तेसिमो हेऊ ॥ ८९५ ॥
For Private & Personal Use Only
कालादिद्वाराणि ॥
॥ १७१ ॥
www.jainelibrary.org